Saturday, August 31, 2019

STED pericope "do jhana, don't be heedless", every sutta occurrence


(refrain: do Jhāna! Dont’ be heedless!) (SN 43)

Iti kho, bhikkhave,
So, monks,
desitaṃ vo mayā a-saṅkhataṃ,
I’ve taught you the un-conditioned (and)
desito a-saṅkhata-gāmi-maggo.
I’ve taught you the path that leads to the unconditioned.
Yaṃ, bhikkhave, satthārā karaṇīyaṃ
Monks, (what a) teacher should-do
sāvakānaṃ hitesinā anukampakena anukampaṃ upādāya,
(for the) disciples, out of compassion,
kataṃ vo taṃ mayā.
done that I have.
Etāni, bhikkhave, rukkha-mūlāni,
Here, monks, are tree-roots.
etāni suññ'-āgārāni.
Here, (are these) empty-huts.
Jhāyatha, bhikkhave,
(Practice) jhāna, monks!
mā pamādattha;
Don’t (be) negligent!
mā pacchā vippaṭisārino ahuvattha.
Don’t later regret it!
Ayaṃ vo amhākaṃ anu-sāsanīti.
This is my instruction to you.”


(there's more references than this, need to figure out the various conjugations for jhaayatha)



DN
MN
MN 1, 1. mūlapariyāyavaggo, 8. sallekhasuttaṃ (MN 8.1), para. 19
88. “iti kho, cunda, desito mayā sallekhapariyāyo, desito cittuppādapariyāyo, desito parikkamanapariyāyo, desito uparibhāgapariyāyo, desito parinibbānapariyāyo. yaṃ kho, cunda, satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena anukampaṃ upādāya, kataṃ vo taṃ mayā. ‘etāni, cunda, rukkhamūlāni, etāni suññāgārāni, jhāyatha, cunda, mā pamādattha, mā pacchāvippaṭisārino ahuvattha’ — ayaṃ kho amhākaṃ anusāsanī”ti.

MN 1, 2. sīhanādavaggo, 9. dvedhāvitakkasuttaṃ (MN 19.1), para. 15
“iti kho, bhikkhave, vivaṭo mayā khemo maggo sovatthiko pītigamanīyo, pihito kummaggo, ūhato okacaro, nāsitā okacārikā. yaṃ, bhikkhave, satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena anukampaṃ upādāya, kataṃ vo taṃ mayā. etāni, bhikkhave, rukkhamūlāni, etāni suññāgārāni; jhāyatha, bhikkhave, mā pamādattha; mā pacchā vippaṭisārino ahuvattha. ayaṃ vo amhākaṃ anusāsanī”ti.

MN 3, 1. devadahavaggo, 6. āneñjasappāyasuttaṃ (MN 106.1), para. 10
73. “acchariyaṃ, bhante, abbhutaṃ, bhante! nissāya nissāya kira no, bhante, bhagavatā oghassa nittharaṇā akkhātā. katamo pana, bhante, ariyo vimokkho”ti? “idhānanda, bhikkhu ariyasāvako iti paṭisañcikkhati — ‘ye ca diṭṭhadhammikā kāmā, ye ca samparāyikā kāmā; yā ca diṭṭhadhammikā kāmasaññā, yā ca samparāyikā kāmasaññā; ye ca diṭṭhadhammikā rūpā, ye ca samparāyikā rūpā; yā ca diṭṭhadhammikā rūpasaññā, yā ca samparāyikā rūpasaññā; yā ca āneñjasaññā, yā ca ākiñcaññāyatanasaññā, yā ca nevasaññānāsaññāyatanasaññā — esa sakkāyo yāvatā sakkāyo. etaṃ amataṃ yadidaṃ anupādā cittassa vimokkho. iti, kho, ānanda, desitā mayā āneñjasappāyā paṭipadā, desitā ākiñcaññāyatanasappāyā paṭipadā, desitā nevasaññānāsaññāyatanasappāyā paṭipadā, desitā nissāya nissāya oghassa nittharaṇā, desito ariyo vimokkho. yaṃ kho, ānanda, satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena anukampaṃ upādāya, kataṃ vo taṃ mayā. etāni, ānanda, rukkhamūlāni, etāni suññāgārāni. jhāyathānanda, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. ayaṃ vo amhākaṃ anusāsanī’”ti.

MN 3, 5. saḷāyatanavaggo, 10. indriyabhāvanāsuttaṃ (MN 152.1), para. 12
463. “iti kho, ānanda, desitā mayā ariyassa vinaye anuttarā indriyabhāvanā, desito sekho pāṭipado, desito ariyo bhāvitindriyo . yaṃ kho, ānanda, satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena anukampaṃ upādāya, kataṃ vo taṃ mayā. etāni, ānanda, rukkhamūlāni, etāni suññāgārāni, jhāyathānanda, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. ayaṃ vo amhākaṃ anusāsanī”ti.

SN
SN 4, 1. saḷāyatanasaṃyuttaṃ, 15. navapurāṇavaggo, 1. kammanirodhasuttaṃ (SN 35.129), para. 1
146. “navapurāṇāni, bhikkhave, kammāni desessāmi kammanirodhaṃ kammanirodhagāminiñca paṭipadaṃ. taṃ suṇātha, sādhukaṃ manasi karotha; bhāsissāmīti. katamañca, bhikkhave, purāṇakammaṃ? cakkhu, bhikkhave, purāṇakammaṃ abhisaṅkhataṃ abhisañcetayitaṃ vedaniyaṃ daṭṭhabbaṃ . pe . jivhā purāṇakammā abhisaṅkhatā abhisañcetayitā vedaniyā daṭṭhabbā . pe . mano purāṇakammo abhisaṅkhato abhisañcetayito vedaniyo daṭṭhabbo. idaṃ vuccati, bhikkhave, purāṇakammaṃ. katamañca, bhikkhave, navakammaṃ? yaṃ kho, bhikkhave, etarahi kammaṃ karoti kāyena vācāya manasā, idaṃ vuccati, bhikkhave, navakammaṃ. katamo ca, bhikkhave, kammanirodho? yo kho, bhikkhave, kāyakammavacīkammamanokammassa nirodhā vimuttiṃ phusati, ayaṃ vuccati, bhikkhave, kammanirodho. katamā ca, bhikkhave, kammanirodhagāminī paṭipadā? ayameva ariyo aṭṭhaṅgiko maggo, seyyathidaṃ — sammādiṭṭhi, sammāsaṅkappo, sammāvācā, sammākammanto, sammāājīvo, sammāvāyāmo, sammāsati, sammāsamādhi — ayaṃ vuccati, bhikkhave, kammanirodhagāminī paṭipadā. iti kho, bhikkhave, desitaṃ mayā purāṇakammaṃ, desitaṃ navakammaṃ, desito kammanirodho, desitā kammanirodhagāminī paṭipadā. yaṃ kho, bhikkhave, satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena anukampaṃ upādāya, kataṃ vo taṃ mayā. etāni, bhikkhave, rukkhamūlāni, etāni suññāgārāni. jhāyatha, bhikkhave, mā pamādattha; mā pacchāvippaṭisārino ahuvattha. ayaṃ vo amhākaṃ anusāsanī”ti. paṭhamaṃ.

SN 4, 9. asaṅkhatasaṃyuttaṃ, 1. paṭhamavaggo, 1. kāyagatāsatisuttaṃ (SN 43.1), para. 2
“iti kho, bhikkhave, desitaṃ vo mayā asaṅkhataṃ, desito asaṅkhatagāmimaggo. yaṃ, bhikkhave, satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena anukampaṃ upādāya, kataṃ vo taṃ mayā. etāni, bhikkhave, rukkhamūlāni, etāni suññāgārāni. jhāyatha, bhikkhave, mā pamādattha; mā pacchā vippaṭisārino ahuvattha. ayaṃ vo amhākaṃ anusāsanī”ti. paṭhamaṃ.

SN 4, 9. asaṅkhatasaṃyuttaṃ, 1. paṭhamavaggo, 11. maggaṅgasuttaṃ (SN 43.11), para. 1
376. “katamo ca, bhikkhave, asaṅkhatagāmimaggo? ariyo aṭṭhaṅgiko maggo. ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo. iti kho, bhikkhave, desitaṃ vo mayā asaṅkhataṃ, desito asaṅkhatagāmimaggo. yaṃ, bhikkhave, satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena anukampaṃ upādāya kataṃ vo taṃ mayā. etāni, bhikkhave, rukkhamūlāni, etāni suññāgārāni. jhāyatha, bhikkhave, mā pamādattha; mā pacchā vippaṭisārino ahuvattha. ayaṃ vo amhākaṃ anusāsanī”ti. ekādasamaṃ.

SN 4, 9. asaṅkhatasaṃyuttaṃ, 2. dutiyavaggo, 1. asaṅkhatasuttaṃ (SN 43.12), para. 1
377. “asaṅkhatañca vo, bhikkhave, desessāmi asaṅkhatagāmiñca maggaṃ. taṃ suṇātha. katamañca, bhikkhave, asaṅkhataṃ? yo, bhikkhave, rāgakkhayo dosakkhayo mohakkhayo — idaṃ vuccati, bhikkhave, asaṅkhataṃ. katamo ca, bhikkhave, asaṅkhatagāmimaggo? samatho. ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo. iti kho, bhikkhave, desitaṃ vo mayā asaṅkhataṃ, desito asaṅkhatagāmimaggo. yaṃ, bhikkhave, satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena anukampaṃ upādāya, kataṃ vo taṃ mayā. etāni, bhikkhave, rukkhamūlāni, etāni suññāgārāni. jhāyatha, bhikkhave, mā pamādattha; mā pacchā vippaṭisārino ahuvattha. ayaṃ vo amhākaṃ anusāsanīti.

SN 4, 9. asaṅkhatasaṃyuttaṃ, 2. dutiyavaggo, 1. asaṅkhatasuttaṃ (SN 43.12), para. 11
“katamo ca, bhikkhave, asaṅkhatagāmimaggo? idha, bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo . pe . katamo ca, bhikkhave, asaṅkhatagāmimaggo? idha, bhikkhave, bhikkhu sammāsaṅkappaṃ bhāveti . pe . sammāvācaṃ bhāveti . pe . sammākammantaṃ bhāveti . pe . sammāājīvaṃ bhāveti . pe . sammāvāyāmaṃ bhāveti . pe . sammāsatiṃ bhāveti . pe . asaṅkhatañca vo bhikkhave, desessāmi asaṅkhatagāmiñca maggaṃ. taṃ suṇātha. katamañca, bhikkhave, asaṅkhataṃ . pe .? katamo ca, bhikkhave, asaṅkhatagāmimaggo? idha, bhikkhave, bhikkhu sammāsamādhiṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ . ayaṃ vuccati, bhikkhave, asaṅkhatagāmimaggo. iti kho, bhikkhave, desitaṃ vo mayā asaṅkhataṃ, desito asaṅkhatagāmimaggo. yaṃ, bhikkhave, satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena anukampaṃ upādāya, kataṃ vo taṃ mayā. etāni, bhikkhave, rukkhamūlāni, etāni suññāgārāni. jhāyatha, bhikkhave, mā pamādattha; mā pacchā vippaṭisārino ahuvattha. ayaṃ vo amhākaṃ anusāsanī”ti. paṭhamaṃ.

SN 4, 9. asaṅkhatasaṃyuttaṃ, 2. dutiyavaggo, 33. parāyanasuttaṃ (SN 43.15), para. 1
4.9. “parāyanañca vo, bhikkhave, desessāmi parāyanagāmiñca maggaṃ. taṃ suṇātha. katamañca, bhikkhave, parāyanaṃ? yo, bhikkhave, rāgakkhayo dosakkhayo mohakkhayo — idaṃ vuccati, bhikkhave, parāyanaṃ. katamo ca, bhikkhave, parāyanagāmī maggo? kāyagatāsati. ayaṃ vuccati, bhikkhave, parāyanagāmimaggo. iti kho, bhikkhave, desitaṃ vo mayā parāyanaṃ, desito parāyanagāmimaggo. yaṃ, bhikkhave, satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena anukampaṃ upādāya, kataṃ vo taṃ mayā. etāni, bhikkhave, rukkhamūlāni, etāni suññāgārāni. jhāyatha, bhikkhave, mā pamādattha; mā pacchā vippaṭisārino ahuvattha. ayaṃ vo amhākaṃ anusāsanī”ti. (yathā asaṅkhataṃ tathā vitthāretabbaṃ). tettiṃsatimaṃ.

SN 5, 3. satipaṭṭhānasaṃyuttaṃ, 1. ambapālivaggo, 10. bhikkhunupassayasuttaṃ (SN 47.10), para. 9
“iti kho, ānanda, desitā mayā paṇidhāya bhāvanā, desitā appaṇidhāya bhāvanā. yaṃ, ānanda, satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena anukampaṃ upādāya, kataṃ vo taṃ mayā. etāni, ānanda, rukkhamūlāni, etāni suññāgārāni! jhāyathānanda, mā pamādattha; mā pacchā vippaṭisārino ahuvattha! ayaṃ vo amhākaṃ anusāsanī”ti.

AN
AN 5, 2. dutiyapaṇṇāsakaṃ, (8) 3. yodhājīvavaggo, 3. paṭhamadhammavihārīsuttaṃ (AN 5.73), para. 7
“iti kho, bhikkhu, desito mayā pariyattibahulo, desito paññattibahulo, desito sajjhāyabahulo, desito vitakkabahulo, desito dhammavihārī. yaṃ kho, bhikkhu, satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena anukampaṃ upādāya, kataṃ vo taṃ mayā. etāni, bhikkhu, rukkhamūlāni, etāni suññāgārāni. jhāyatha, bhikkhu, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. ayaṃ vo amhākaṃ anusāsanī”ti. tatiyaṃ.

AN 5, 2. dutiyapaṇṇāsakaṃ, (8) 3. yodhājīvavaggo, 4. dutiyadhammavihārīsuttaṃ (AN 5.74), para. 7
“iti kho, bhikkhu, desito mayā pariyattibahulo, desito paññattibahulo, desito sajjhāyabahulo, desito vitakkabahulo, desito dhammavihārī. yaṃ kho, bhikkhu, satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena anukampaṃ upādāya, kataṃ vo taṃ mayā. etāni, bhikkhu, rukkhamūlāni, etāni suññāgārāni. jhāyatha bhikkhu, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. ayaṃ vo amhākaṃ anusāsanī”ti. catutthaṃ.

AN 7, 7. mahāvaggo, 10. arakasuttaṃ (AN 7.74), para. 11
“tatrime bhattantarāyā kapimiddhopi bhattaṃ na bhuñjati, dukkhitopi bhattaṃ na bhuñjati, byādhitopi bhattaṃ na bhuñjati, uposathikopi bhattaṃ na bhuñjati, alābhakenapi bhattaṃ na bhuñjati. iti kho, bhikkhave, mayā vassasatāyukassa manussassa āyupi saṅkhāto, āyuppamāṇampi saṅkhātaṃ, utūpi saṅkhātā, saṃvaccharāpi saṅkhātā, māsāpi saṅkhātā, addhamāsāpi saṅkhātā, rattipi saṅkhātā, divāpi saṅkhātā, bhattāpi saṅkhātā, bhattantarāyāpi saṅkhātā. yaṃ, bhikkhave, satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena anukampaṃ upādāya; kataṃ vo taṃ mayā etāni, bhikkhave, rukkhamūlāni etāni suññāgārāni. jhāyatha, bhikkhave, mā pamādattha; mā pacchā vippaṭisārino ahuvattha. ayaṃ vo amhākaṃ anusāsanī”ti. dasamaṃ.

AN 9, 1. paṭhamapaṇṇāsakaṃ, 2. sīhanādavaggo, 9. devatāsuttaṃ (AN 9.19), para. 4
“aparāpi maṃ, bhikkhave, sambahulā devatā upasaṅkamitvā etadavocuṃ — ‘upasaṅkamiṃsu no, bhante, pubbe manussabhūtānaṃ pabbajitā agārāni. te mayaṃ, bhante, paccuṭṭhimha abhivādimha, āsanaṃ adamha, yathāsatti yathābalaṃ saṃvibhajimha, upanisīdimha dhammassavanāya, ohitasotā ca dhammaṃ suṇimha, sutvā ca dhammaṃ dhārayimha, dhātānañca dhammānaṃ atthaṃ upaparikkhimha, atthamaññāya dhammamaññāya dhammānudhammaṃ paṭipajjimha. tā mayaṃ, bhante, paripuṇṇakammantā avippaṭisāriniyo apaccānutāpiniyo paṇītaṃ kāyaṃ upapannā’ti. etāni, bhikkhave, rukkhamūlāni etāni suññāgārāni. jhāyatha, bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha seyyathāpi tā purimikā devatā”ti. navamaṃ.

KN
KN Ja 1, 15. vīsatinipāto, 507. mahāpalobhanajātakaṃ (11) (KN 14.507), para. 9
so tattha paṭisallīno, eko rahasi jhāyatha.

KN Nidd I, 2. guhaṭṭhakasuttaniddeso, para. 129
katamaṃ diṭṭhimamattaṃ? vīsativatthukā sakkāyadiṭṭhi, dasavatthukā micchādiṭṭhi, dasavatthukā antaggāhikā diṭṭhi; yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphandikaṃ diṭṭhisaññojanaṃ gāho paṭiggāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesaggāho viparītaggāho vipallāsaggāho micchāgāho “ayāthāvakasmiṃ yāthāvakan”ti gāho. yāvatā dvāsaṭṭhidiṭṭhigatāni, idaṃ diṭṭhimamattaṃ. mamāyite passatha phandamāneti mamāyitaṃ vatthuṃ acchedasaṃkinopi phandanti, acchindantepi phandanti, acchinnepi phandanti, mamāyitaṃ vatthuṃ vipariṇāmasaṃkinopi phandanti, vipariṇāmantepi phandanti, vipariṇatepi phandanti paphandanti samphandanti vipphandanti vedhanti pavedhanti sampavedhanti. evaṃ phandamāne paphandamāne samphandamāne vipphandamāne vedhamāne pavedhamāne sampavedhamāne passatha dakkhatha oloketha nijjhāyatha upaparikkhathāti — mamāyite passatha phandamāne. 

No comments:

Post a Comment