* KN Iti 94 upaparikkha: since it's talking about experientially realizing the destruction of dukkha, this must be the same upekkha that's in 3rd and 4th jhana.
* MN 38 is maha-kaccana's commentary on that same terse verse of KN Iti 94
=============================================================
upaparikkhati: investigates; examines. (upa + pari + ikkh + a)
Upaparikkhati [upa + pari + īkṣ; cp. BSk. upaparīkṣate Divy 5, 230] to investigate, ascertain, test, examine M
Upekkhā & Upekhā (f.) [fr. upa + īkṣ, cp. BSk. upekṣā Divy 483; Jtm 211. On spelling upekhā for upekkhā see Müller P. Gr. 16] "looking on", hedonic neutrality or indifference, zero point between joy & sorrow (Cpd. 66) disinterestedness, neutral feeling, equanimity. Sometimes equivalent to adukkham -- asukha -- vedanā "feeling which is neither pain nor pleasure". See detailed discussion of term at Cpd. 229 -- 232, & cp. ;Dhs trsln. 39. -- Ten kinds of upekkhā are enumd. at DhsA 172 (cp. Dhs trsln. 48; Hardy, Man. Buddhism 505). -- D 138 (˚sati -- parisuddhi purity of mindfulness which comes of disinterestedness cp. Vin
atthupaparikkhāya (3) | upaparikkhasīti (1) |
atthupaparikkhāyāti (1) | upaparikkhā (10) |
anupaparikkhataṃ (2) | upaparikkhāti (1) |
upaparikkhataṃ (2) | upaparikkhāmi (2) |
upaparikkhati (16) | upaparikkhāmīti (3) |
upaparikkhatīti (7) | upaparikkhi (1) |
upaparikkhato (18) | upaparikkhitabbaṃ (4) |
upaparikkhatha (4) | upaparikkhitabbā (4) |
upaparikkhathāti (2) | upaparikkhitabbāni (1) |
upaparikkhanti (13) | upaparikkhitabbo (4) |
upaparikkhantīti (2) | upaparikkhimha (2) |
upaparikkhantoti (1) | upaparikkhiyati (1) |
upaparikkhamānena (1) | upaparikkhiyamānaṃ (1) |
upaparikkhamāno (1) | upaparikkhiyamānā (1) |
upaparikkhamānoti (7) | upaparikkheyya (17) |
upaparikkhayā (1) | upaparikkheyyāti (1) |
DN
MN
MN 1, 2. sīhanādavaggo, 8. madhupiṇḍikasuttaṃ (MN 18.1), para. 15 ⇒
evaṃ vutte āyasmā ānando bhagavantaṃ etadavoca — “seyyathāpi, bhante, puriso jighacchādubbalyapareto madhupiṇḍikaṃ adhigaccheyya, so yato yato sāyeyya, labhetheva sādurasaṃ asecanakaṃ. evameva kho, bhante, cetaso bhikkhu dabbajātiko, yato yato imassa dhammapariyāyassa paññāya atthaṃ upaparikkheyya, labhetheva attamanataṃ, labhetheva cetaso pasādaṃ. ko nāmo ayaṃ, bhante, dhammapariyāyo”ti? “tasmātiha tvaṃ, ānanda, imaṃ dhammapariyāyaṃ madhupiṇḍikapariyāyo tveva naṃ dhārehī”ti.
evaṃ vutte āyasmā ānando bhagavantaṃ etadavoca — “seyyathāpi, bhante, puriso jighacchādubbalyapareto madhupiṇḍikaṃ adhigaccheyya, so yato yato sāyeyya, labhetheva sādurasaṃ asecanakaṃ. evameva kho, bhante, cetaso bhikkhu dabbajātiko, yato yato imassa dhammapariyāyassa paññāya atthaṃ upaparikkheyya, labhetheva attamanataṃ, labhetheva cetaso pasādaṃ. ko nāmo ayaṃ, bhante, dhammapariyāyo”ti? “tasmātiha tvaṃ, ānanda, imaṃ dhammapariyāyaṃ madhupiṇḍikapariyāyo tveva naṃ dhārehī”ti.
MN 1, 2. sīhanādavaggo, 10. vitakkasaṇṭhānasuttaṃ (MN 20.1), para. 3 ⇒
217. “tassa ce, bhikkhave, bhikkhuno tamhā nimittā aññaṃ nimittaṃ manasikaroto kusalūpasaṃhitaṃ uppajjanteva pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi, tena, bhikkhave, bhikkhunā tesaṃ vitakkānaṃ ādīnavo upaparikkhitabbo — ‘itipime vitakkā akusalā, itipime vitakkā sāvajjā, itipime vitakkā dukkhavipākā’ti. tassa tesaṃ vitakkānaṃ ādīnavaṃ upaparikkhato ye pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi te pahīyanti te abbhatthaṃ gacchanti. tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati sannisīdati ekodi hoti samādhiyati. seyyathāpi, bhikkhave, itthī vā puriso vā daharo yuvā maṇḍanakajātiko ahikuṇapena vā kukkurakuṇapena vā manussakuṇapena vā kaṇṭhe āsattena aṭṭiyeyya harāyeyya jiguccheyya; evameva kho, bhikkhave, tassa ce bhikkhuno tamhāpi nimittā aññaṃ nimittaṃ manasikaroto kusalūpasaṃhitaṃ uppajjanteva pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi, tena, bhikkhave, bhikkhunā tesaṃ vitakkānaṃ ādīnavo upaparikkhitabbo — ‘itipime vitakkā akusalā, itipime vitakkā sāvajjā, itipime vitakkā dukkhavipākā’ti. tassa tesaṃ vitakkānaṃ ādīnavaṃ upaparikkhato ye pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi te pahīyanti te abbhatthaṃ gacchanti. tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati sannisīdati ekodi hoti samādhiyati.
217. “tassa ce, bhikkhave, bhikkhuno tamhā nimittā aññaṃ nimittaṃ manasikaroto kusalūpasaṃhitaṃ uppajjanteva pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi, tena, bhikkhave, bhikkhunā tesaṃ vitakkānaṃ ādīnavo upaparikkhitabbo — ‘itipime vitakkā akusalā, itipime vitakkā sāvajjā, itipime vitakkā dukkhavipākā’ti. tassa tesaṃ vitakkānaṃ ādīnavaṃ upaparikkhato ye pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi te pahīyanti te abbhatthaṃ gacchanti. tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati sannisīdati ekodi hoti samādhiyati. seyyathāpi, bhikkhave, itthī vā puriso vā daharo yuvā maṇḍanakajātiko ahikuṇapena vā kukkurakuṇapena vā manussakuṇapena vā kaṇṭhe āsattena aṭṭiyeyya harāyeyya jiguccheyya; evameva kho, bhikkhave, tassa ce bhikkhuno tamhāpi nimittā aññaṃ nimittaṃ manasikaroto kusalūpasaṃhitaṃ uppajjanteva pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi, tena, bhikkhave, bhikkhunā tesaṃ vitakkānaṃ ādīnavo upaparikkhitabbo — ‘itipime vitakkā akusalā, itipime vitakkā sāvajjā, itipime vitakkā dukkhavipākā’ti. tassa tesaṃ vitakkānaṃ ādīnavaṃ upaparikkhato ye pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi te pahīyanti te abbhatthaṃ gacchanti. tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati sannisīdati ekodi hoti samādhiyati.
MN 1, 2. sīhanādavaggo, 10. vitakkasaṇṭhānasuttaṃ (MN 20.1), para. 4 ⇒
218. “tassa ce, bhikkhave, bhikkhuno tesampi vitakkānaṃ ādīnavaṃ upaparikkhato uppajjanteva pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi, tena, bhikkhave, bhikkhunā tesaṃ vitakkānaṃ asatiamanasikāro āpajjitabbo. tassa tesaṃ vitakkānaṃ asatiamanasikāraṃ āpajjato ye pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi te pahīyanti te abbhatthaṃ gacchanti. tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati sannisīdati ekodi hoti samādhiyati. seyyathāpi, bhikkhave, cakkhumā puriso āpāthagatānaṃ rūpānaṃ adassanakāmo assa; so nimīleyya vā aññena vā apalokeyya. evameva kho, bhikkhave, tassa ce bhikkhuno tesampi vitakkānaṃ ādīnavaṃ upaparikkhato uppajjanteva pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi, te pahīyanti te abbhatthaṃ gacchanti. tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati sannisīdati ekodi hoti samādhiyati.
218. “tassa ce, bhikkhave, bhikkhuno tesampi vitakkānaṃ ādīnavaṃ upaparikkhato uppajjanteva pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi, tena, bhikkhave, bhikkhunā tesaṃ vitakkānaṃ asatiamanasikāro āpajjitabbo. tassa tesaṃ vitakkānaṃ asatiamanasikāraṃ āpajjato ye pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi te pahīyanti te abbhatthaṃ gacchanti. tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati sannisīdati ekodi hoti samādhiyati. seyyathāpi, bhikkhave, cakkhumā puriso āpāthagatānaṃ rūpānaṃ adassanakāmo assa; so nimīleyya vā aññena vā apalokeyya. evameva kho, bhikkhave, tassa ce bhikkhuno tesampi vitakkānaṃ ādīnavaṃ upaparikkhato uppajjanteva pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi, te pahīyanti te abbhatthaṃ gacchanti. tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati sannisīdati ekodi hoti samādhiyati.
MN 1, 2. sīhanādavaggo, 10. vitakkasaṇṭhānasuttaṃ (MN 20.1), para. 7 ⇒
221. “yato kho, bhikkhave, bhikkhuno yaṃ nimittaṃ āgamma yaṃ nimittaṃ manasikaroto uppajjanti pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi, tassa tamhā nimittā aññaṃ nimittaṃ manasikaroto kusalūpasaṃhitaṃ ye pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi te pahīyanti te abbhatthaṃ gacchanti. tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati sannisīdati ekodi hoti samādhiyati. tesampi vitakkānaṃ ādīnavaṃ upaparikkhato ye pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi te pahīyanti te abbhatthaṃ gacchanti. tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati sannisīdati ekodi hoti samādhiyati. tesampi vitakkānaṃ asatiamanasikāraṃ āpajjato ye pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi te pahīyanti te abbhatthaṃ gacchanti. tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati sannisīdati ekodi hoti samādhiyati. tesampi vitakkānaṃ vitakkasaṅkhārasaṇṭhānaṃ manasikaroto ye pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi te pahīyanti te abbhatthaṃ gacchanti. tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati sannisīdati ekodi hoti samādhiyati. dantebhidantamādhāya jivhāya tāluṃ āhacca cetasā cittaṃ abhiniggaṇhato abhinippīḷayato abhisantāpayato ye pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi te pahīyanti te abbhatthaṃ gacchanti. tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati sannisīdati ekodi hoti samādhiyati. ayaṃ vuccati, bhikkhave, bhikkhu vasī vitakkapariyāyapathesu. yaṃ vitakkaṃ ākaṅkhissati taṃ vitakkaṃ vitakkessati, yaṃ vitakkaṃ nākaṅkhissati na taṃ vitakkaṃ vitakkessati. acchecchi taṇhaṃ, vivattayi saṃyojanaṃ, sammā mānābhisamayā antamakāsi dukkhassā”ti.
221. “yato kho, bhikkhave, bhikkhuno yaṃ nimittaṃ āgamma yaṃ nimittaṃ manasikaroto uppajjanti pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi, tassa tamhā nimittā aññaṃ nimittaṃ manasikaroto kusalūpasaṃhitaṃ ye pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi te pahīyanti te abbhatthaṃ gacchanti. tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati sannisīdati ekodi hoti samādhiyati. tesampi vitakkānaṃ ādīnavaṃ upaparikkhato ye pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi te pahīyanti te abbhatthaṃ gacchanti. tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati sannisīdati ekodi hoti samādhiyati. tesampi vitakkānaṃ asatiamanasikāraṃ āpajjato ye pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi te pahīyanti te abbhatthaṃ gacchanti. tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati sannisīdati ekodi hoti samādhiyati. tesampi vitakkānaṃ vitakkasaṅkhārasaṇṭhānaṃ manasikaroto ye pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi te pahīyanti te abbhatthaṃ gacchanti. tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati sannisīdati ekodi hoti samādhiyati. dantebhidantamādhāya jivhāya tāluṃ āhacca cetasā cittaṃ abhiniggaṇhato abhinippīḷayato abhisantāpayato ye pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi te pahīyanti te abbhatthaṃ gacchanti. tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati sannisīdati ekodi hoti samādhiyati. ayaṃ vuccati, bhikkhave, bhikkhu vasī vitakkapariyāyapathesu. yaṃ vitakkaṃ ākaṅkhissati taṃ vitakkaṃ vitakkessati, yaṃ vitakkaṃ nākaṅkhissati na taṃ vitakkaṃ vitakkessati. acchecchi taṇhaṃ, vivattayi saṃyojanaṃ, sammā mānābhisamayā antamakāsi dukkhassā”ti.
MN 1, 3. opammavaggo, 2. alagaddūpamasuttaṃ (MN 22.1), para. 9 ⇒
238. “idha, bhikkhave, ekacce moghapurisā dhammaṃ pariyāpuṇanti — suttaṃ, geyyaṃ, veyyākaraṇaṃ, gāthaṃ, udānaṃ, itivuttakaṃ, jātakaṃ, abbhutadhammaṃ, vedallaṃ. te taṃ dhammaṃ pariyāpuṇitvā tesaṃ dhammānaṃ paññāya atthaṃ na upaparikkhanti. tesaṃ te dhammā paññāya atthaṃ anupaparikkhataṃ na nijjhānaṃ khamanti. te upārambhānisaṃsā ceva dhammaṃ pariyāpuṇanti itivādappamokkhānisaṃsā ca. yassa catthāya dhammaṃ pariyāpuṇanti tañcassa atthaṃ nānubhonti. tesaṃ te dhammā duggahitā dīgharattaṃ ahitāya dukkhāya saṃvattanti. taṃ kissa hetu? duggahitattā, bhikkhave, dhammānaṃ.
238. “idha, bhikkhave, ekacce moghapurisā dhammaṃ pariyāpuṇanti — suttaṃ, geyyaṃ, veyyākaraṇaṃ, gāthaṃ, udānaṃ, itivuttakaṃ, jātakaṃ, abbhutadhammaṃ, vedallaṃ. te taṃ dhammaṃ pariyāpuṇitvā tesaṃ dhammānaṃ paññāya atthaṃ na upaparikkhanti. tesaṃ te dhammā paññāya atthaṃ anupaparikkhataṃ na nijjhānaṃ khamanti. te upārambhānisaṃsā ceva dhammaṃ pariyāpuṇanti itivādappamokkhānisaṃsā ca. yassa catthāya dhammaṃ pariyāpuṇanti tañcassa atthaṃ nānubhonti. tesaṃ te dhammā duggahitā dīgharattaṃ ahitāya dukkhāya saṃvattanti. taṃ kissa hetu? duggahitattā, bhikkhave, dhammānaṃ.
MN 1, 3. opammavaggo, 2. alagaddūpamasuttaṃ (MN 22.1), para. 10 ⇒
“seyyathāpi, bhikkhave, puriso alagaddatthiko alagaddagavesī alagaddapariyesanaṃ caramāno. so passeyya mahantaṃ alagaddaṃ. tamenaṃ bhoge vā naṅguṭṭhe vā gaṇheyya. tassa so alagaddo paṭiparivattitvā hatthe vā bāhāya vā aññatarasmiṃ vā aṅgapaccaṅge ḍaṃseyya . so tatonidānaṃ maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhaṃ. taṃ kissa hetu? duggahitattā, bhikkhave, alagaddassa. evameva kho, bhikkhave, idhekacce moghapurisā dhammaṃ pariyāpuṇanti — suttaṃ, geyyaṃ, veyyākaraṇaṃ, gāthaṃ, udānaṃ, itivuttakaṃ, jātakaṃ, abbhutadhammaṃ, vedallaṃ. te taṃ dhammaṃ pariyāpuṇitvā tesaṃ dhammānaṃ paññāya atthaṃ na upaparikkhanti. tesaṃ te dhammā paññāya atthaṃ anupaparikkhataṃ na nijjhānaṃ khamanti. te upārambhānisaṃsā ceva dhammaṃ pariyāpuṇanti itivādappamokkhānisaṃsā ca. yassa catthāya dhammaṃ pariyāpuṇanti tañcassa atthaṃ nānubhonti. tesaṃ te dhammā duggahitā dīgharattaṃ ahitāya dukkhāya saṃvattanti. taṃ kissa hetu? duggahitattā bhikkhave dhammānaṃ.
“seyyathāpi, bhikkhave, puriso alagaddatthiko alagaddagavesī alagaddapariyesanaṃ caramāno. so passeyya mahantaṃ alagaddaṃ. tamenaṃ bhoge vā naṅguṭṭhe vā gaṇheyya. tassa so alagaddo paṭiparivattitvā hatthe vā bāhāya vā aññatarasmiṃ vā aṅgapaccaṅge ḍaṃseyya . so tatonidānaṃ maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhaṃ. taṃ kissa hetu? duggahitattā, bhikkhave, alagaddassa. evameva kho, bhikkhave, idhekacce moghapurisā dhammaṃ pariyāpuṇanti — suttaṃ, geyyaṃ, veyyākaraṇaṃ, gāthaṃ, udānaṃ, itivuttakaṃ, jātakaṃ, abbhutadhammaṃ, vedallaṃ. te taṃ dhammaṃ pariyāpuṇitvā tesaṃ dhammānaṃ paññāya atthaṃ na upaparikkhanti. tesaṃ te dhammā paññāya atthaṃ anupaparikkhataṃ na nijjhānaṃ khamanti. te upārambhānisaṃsā ceva dhammaṃ pariyāpuṇanti itivādappamokkhānisaṃsā ca. yassa catthāya dhammaṃ pariyāpuṇanti tañcassa atthaṃ nānubhonti. tesaṃ te dhammā duggahitā dīgharattaṃ ahitāya dukkhāya saṃvattanti. taṃ kissa hetu? duggahitattā bhikkhave dhammānaṃ.
MN 1, 3. opammavaggo, 2. alagaddūpamasuttaṃ (MN 22.1), para. 11 ⇒
239. “idha pana, bhikkhave, ekacce kulaputtā dhammaṃ pariyāpuṇanti — suttaṃ, geyyaṃ, veyyākaraṇaṃ, gāthaṃ, udānaṃ, itivuttakaṃ, jātakaṃ, abbhutadhammaṃ, vedallaṃ. te taṃ dhammaṃ pariyāpuṇitvā tesaṃ dhammānaṃ paññāya atthaṃ upaparikkhanti. tesaṃ te dhammā paññāya atthaṃ upaparikkhataṃ nijjhānaṃ khamanti. te na ceva upārambhānisaṃsā dhammaṃ pariyāpuṇanti na itivādappamokkhānisaṃsā ca . yassa catthāya dhammaṃ pariyāpuṇanti tañcassa atthaṃ anubhonti. tesaṃ te dhammā suggahitā dīgharattaṃ hitāya sukhāya saṃvattanti. taṃ kissa hetu? suggahitattā bhikkhave dhammānaṃ.
239. “idha pana, bhikkhave, ekacce kulaputtā dhammaṃ pariyāpuṇanti — suttaṃ, geyyaṃ, veyyākaraṇaṃ, gāthaṃ, udānaṃ, itivuttakaṃ, jātakaṃ, abbhutadhammaṃ, vedallaṃ. te taṃ dhammaṃ pariyāpuṇitvā tesaṃ dhammānaṃ paññāya atthaṃ upaparikkhanti. tesaṃ te dhammā paññāya atthaṃ upaparikkhataṃ nijjhānaṃ khamanti. te na ceva upārambhānisaṃsā dhammaṃ pariyāpuṇanti na itivādappamokkhānisaṃsā ca . yassa catthāya dhammaṃ pariyāpuṇanti tañcassa atthaṃ anubhonti. tesaṃ te dhammā suggahitā dīgharattaṃ hitāya sukhāya saṃvattanti. taṃ kissa hetu? suggahitattā bhikkhave dhammānaṃ.
MN 1, 3. opammavaggo, 2. alagaddūpamasuttaṃ (MN 22.1), para. 12 ⇒
“seyyathāpi, bhikkhave, puriso alagaddatthiko alagaddagavesī alagaddapariyesanaṃ caramāno. so passeyya mahantaṃ alagaddaṃ. tamenaṃ ajapadena daṇḍena suniggahitaṃ niggaṇheyya. ajapadena daṇḍena suniggahitaṃ niggahitvā, gīvāya suggahitaṃ gaṇheyya. kiñcāpi so, bhikkhave, alagaddo tassa purisassa hatthaṃ vā bāhaṃ vā aññataraṃ vā aṅgapaccaṅgaṃ bhogehi paliveṭheyya, atha kho so neva tatonidānaṃ maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhaṃ. taṃ kissa hetu? suggahitattā, bhikkhave, alagaddassa. evameva kho, bhikkhave, idhekacce kulaputtā dhammaṃ pariyāpuṇanti — suttaṃ, geyyaṃ, veyyākaraṇaṃ, gāthaṃ, udānaṃ, itivuttakaṃ, jātakaṃ, abbhutadhammaṃ, vedallaṃ. te taṃ dhammaṃ pariyāpuṇitvā tesaṃ dhammānaṃ paññāya atthaṃ upaparikkhanti. tesaṃ te dhammā paññāya atthaṃ upaparikkhataṃ nijjhānaṃ khamanti. te na ceva upārambhānisaṃsā dhammaṃ pariyāpuṇanti, na itivādappamokkhānisaṃsā ca. yassa catthāya dhammaṃ pariyāpuṇanti, tañcassa atthaṃ anubhonti. tesaṃ te dhammā suggahitā dīgharattaṃ atthāya hitāya sukhāya saṃvattanti. taṃ kissa hetu? suggahitattā, bhikkhave, dhammānaṃ. tasmātiha, bhikkhave, yassa me bhāsitassa atthaṃ ājāneyyātha, tathā naṃ dhāreyyātha. yassa ca pana me bhāsitassa atthaṃ na ājāneyyātha, ahaṃ vo tattha paṭipucchitabbo, ye vā panāssu viyattā bhikkhū.
“seyyathāpi, bhikkhave, puriso alagaddatthiko alagaddagavesī alagaddapariyesanaṃ caramāno. so passeyya mahantaṃ alagaddaṃ. tamenaṃ ajapadena daṇḍena suniggahitaṃ niggaṇheyya. ajapadena daṇḍena suniggahitaṃ niggahitvā, gīvāya suggahitaṃ gaṇheyya. kiñcāpi so, bhikkhave, alagaddo tassa purisassa hatthaṃ vā bāhaṃ vā aññataraṃ vā aṅgapaccaṅgaṃ bhogehi paliveṭheyya, atha kho so neva tatonidānaṃ maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhaṃ. taṃ kissa hetu? suggahitattā, bhikkhave, alagaddassa. evameva kho, bhikkhave, idhekacce kulaputtā dhammaṃ pariyāpuṇanti — suttaṃ, geyyaṃ, veyyākaraṇaṃ, gāthaṃ, udānaṃ, itivuttakaṃ, jātakaṃ, abbhutadhammaṃ, vedallaṃ. te taṃ dhammaṃ pariyāpuṇitvā tesaṃ dhammānaṃ paññāya atthaṃ upaparikkhanti. tesaṃ te dhammā paññāya atthaṃ upaparikkhataṃ nijjhānaṃ khamanti. te na ceva upārambhānisaṃsā dhammaṃ pariyāpuṇanti, na itivādappamokkhānisaṃsā ca. yassa catthāya dhammaṃ pariyāpuṇanti, tañcassa atthaṃ anubhonti. tesaṃ te dhammā suggahitā dīgharattaṃ atthāya hitāya sukhāya saṃvattanti. taṃ kissa hetu? suggahitattā, bhikkhave, dhammānaṃ. tasmātiha, bhikkhave, yassa me bhāsitassa atthaṃ ājāneyyātha, tathā naṃ dhāreyyātha. yassa ca pana me bhāsitassa atthaṃ na ājāneyyātha, ahaṃ vo tattha paṭipucchitabbo, ye vā panāssu viyattā bhikkhū.
MN 2, 2. bhikkhuvaggo, 5. bhaddālisuttaṃ (MN 65.1), para. 21 ⇒
14.. evaṃ vutte, āyasmā bhaddāli bhagavantaṃ etadavoca — “ko nu kho, bhante, hetu, ko paccayo yena midhekaccaṃ bhikkhuṃ pasayha pasayha kāraṇaṃ karonti? ko pana, bhante, hetu, ko paccayo yena midhekaccaṃ bhikkhuṃ no tathā pasayha pasayha kāraṇaṃ karontī”ti? “idha, bhaddāli, ekacco bhikkhu abhiṇhāpattiko hoti āpattibahulo. so bhikkhūhi vuccamāno aññenaññaṃ paṭicarati, bahiddhā kathaṃ apanāmeti, kopañca dosañca appaccayañca pātukaroti, na sammā vattati, na lomaṃ pāteti, na netthāraṃ vattati, ‘yena saṅgho attamano hoti taṃ karomī’ti nāha. tatra, bhaddāli, bhikkhūnaṃ evaṃ hoti — ayaṃ kho, āvuso, bhikkhu abhiṇhāpattiko āpattibahulo. so bhikkhūhi vuccamāno aññenaññaṃ paṭicarati, bahiddhā kathaṃ apanāmeti, kopañca dosañca appaccayañca pātukaroti, na sammā vattati, na lomaṃ pāteti, na netthāraṃ vattati, ‘yena saṅgho attamano hoti taṃ karomī’ti nāha. sādhu vatāyasmanto imassa bhikkhuno tathā tathā upaparikkhatha yathāssidaṃ adhikaraṇaṃ na khippameva vūpasameyyāti. tassa kho evaṃ, bhaddāli, bhikkhuno bhikkhū tathā tathā upaparikkhanti yathāssidaṃ adhikaraṇaṃ na khippameva vūpasammati.
14.. evaṃ vutte, āyasmā bhaddāli bhagavantaṃ etadavoca — “ko nu kho, bhante, hetu, ko paccayo yena midhekaccaṃ bhikkhuṃ pasayha pasayha kāraṇaṃ karonti? ko pana, bhante, hetu, ko paccayo yena midhekaccaṃ bhikkhuṃ no tathā pasayha pasayha kāraṇaṃ karontī”ti? “idha, bhaddāli, ekacco bhikkhu abhiṇhāpattiko hoti āpattibahulo. so bhikkhūhi vuccamāno aññenaññaṃ paṭicarati, bahiddhā kathaṃ apanāmeti, kopañca dosañca appaccayañca pātukaroti, na sammā vattati, na lomaṃ pāteti, na netthāraṃ vattati, ‘yena saṅgho attamano hoti taṃ karomī’ti nāha. tatra, bhaddāli, bhikkhūnaṃ evaṃ hoti — ayaṃ kho, āvuso, bhikkhu abhiṇhāpattiko āpattibahulo. so bhikkhūhi vuccamāno aññenaññaṃ paṭicarati, bahiddhā kathaṃ apanāmeti, kopañca dosañca appaccayañca pātukaroti, na sammā vattati, na lomaṃ pāteti, na netthāraṃ vattati, ‘yena saṅgho attamano hoti taṃ karomī’ti nāha. sādhu vatāyasmanto imassa bhikkhuno tathā tathā upaparikkhatha yathāssidaṃ adhikaraṇaṃ na khippameva vūpasameyyāti. tassa kho evaṃ, bhaddāli, bhikkhuno bhikkhū tathā tathā upaparikkhanti yathāssidaṃ adhikaraṇaṃ na khippameva vūpasammati.
MN 2, 2. bhikkhuvaggo, 5. bhaddālisuttaṃ (MN 65.1), para. 22 ⇒
141. “idha pana, bhaddāli, ekacco bhikkhu abhiṇhāpattiko hoti āpattibahulo. so bhikkhūhi vuccamāno nāññenaññaṃ paṭicarati, bahiddhā kathaṃ na apanāmeti, na kopañca dosañca appaccayañca pātukaroti, sammā vattati, lomaṃ pāteti, netthāraṃ vattati, ‘yena saṅgho attamano hoti taṃ karomī’ti āha. tatra, bhaddāli, bhikkhūnaṃ evaṃ hoti — ayaṃ kho, āvuso, bhikkhu abhiṇhāpattiko āpattibahulo. so bhikkhūhi vuccamāno nāññenaññaṃ paṭicarati, bahiddhā kathaṃ na apanāmeti, na kopañca dosañca appaccayañca pātukaroti, sammā vattati, lomaṃ pāteti, netthāraṃ vattati, ‘yena saṅgho attamano hoti taṃ karomī’ti āha. sādhu vatāyasmanto, imassa bhikkhuno tathā tathā upaparikkhatha yathāssidaṃ adhikaraṇaṃ khippameva vūpasameyyāti. tassa kho evaṃ, bhaddāli, bhikkhuno bhikkhū tathā tathā upaparikkhanti yathāssidaṃ adhikaraṇaṃ khippameva vūpasammati.
141. “idha pana, bhaddāli, ekacco bhikkhu abhiṇhāpattiko hoti āpattibahulo. so bhikkhūhi vuccamāno nāññenaññaṃ paṭicarati, bahiddhā kathaṃ na apanāmeti, na kopañca dosañca appaccayañca pātukaroti, sammā vattati, lomaṃ pāteti, netthāraṃ vattati, ‘yena saṅgho attamano hoti taṃ karomī’ti āha. tatra, bhaddāli, bhikkhūnaṃ evaṃ hoti — ayaṃ kho, āvuso, bhikkhu abhiṇhāpattiko āpattibahulo. so bhikkhūhi vuccamāno nāññenaññaṃ paṭicarati, bahiddhā kathaṃ na apanāmeti, na kopañca dosañca appaccayañca pātukaroti, sammā vattati, lomaṃ pāteti, netthāraṃ vattati, ‘yena saṅgho attamano hoti taṃ karomī’ti āha. sādhu vatāyasmanto, imassa bhikkhuno tathā tathā upaparikkhatha yathāssidaṃ adhikaraṇaṃ khippameva vūpasameyyāti. tassa kho evaṃ, bhaddāli, bhikkhuno bhikkhū tathā tathā upaparikkhanti yathāssidaṃ adhikaraṇaṃ khippameva vūpasammati.
MN 2, 2. bhikkhuvaggo, 5. bhaddālisuttaṃ (MN 65.1), para. 23 ⇒
142. “idha, bhaddāli, ekacco bhikkhu adhiccāpattiko hoti anāpattibahulo. so bhikkhūhi vuccamāno aññenaññaṃ paṭicarati, bahiddhā kathaṃ apanāmeti, kopañca dosañca appaccayañca pātukaroti, na sammā vattati, na lomaṃ pāteti, na netthāraṃ vattati, ‘yena saṅgho attamano hoti taṃ karomī’ti nāha. tatra, bhaddāli, bhikkhūnaṃ evaṃ hoti — ayaṃ kho, āvuso, bhikkhu adhiccāpattiko anāpattibahulo . so bhikkhūhi vuccamāno aññenaññaṃ paṭicarati, bahiddhā kathaṃ apanāmeti, kopañca dosañca appaccayañca pātukaroti, na sammā vattati, na lomaṃ pāteti, na netthāraṃ vattati, ‘yena saṅgho attamano hoti taṃ karomī’ti nāha. sādhu vatāyasmanto, imassa bhikkhuno tathā tathā upaparikkhatha yathāssidaṃ adhikaraṇaṃ na khippameva vūpasameyyāti. tassa kho evaṃ, bhaddāli, bhikkhuno bhikkhū tathā tathā upaparikkhanti yathāssidaṃ adhikaraṇaṃ na khippameva vūpasammati.
142. “idha, bhaddāli, ekacco bhikkhu adhiccāpattiko hoti anāpattibahulo. so bhikkhūhi vuccamāno aññenaññaṃ paṭicarati, bahiddhā kathaṃ apanāmeti, kopañca dosañca appaccayañca pātukaroti, na sammā vattati, na lomaṃ pāteti, na netthāraṃ vattati, ‘yena saṅgho attamano hoti taṃ karomī’ti nāha. tatra, bhaddāli, bhikkhūnaṃ evaṃ hoti — ayaṃ kho, āvuso, bhikkhu adhiccāpattiko anāpattibahulo . so bhikkhūhi vuccamāno aññenaññaṃ paṭicarati, bahiddhā kathaṃ apanāmeti, kopañca dosañca appaccayañca pātukaroti, na sammā vattati, na lomaṃ pāteti, na netthāraṃ vattati, ‘yena saṅgho attamano hoti taṃ karomī’ti nāha. sādhu vatāyasmanto, imassa bhikkhuno tathā tathā upaparikkhatha yathāssidaṃ adhikaraṇaṃ na khippameva vūpasameyyāti. tassa kho evaṃ, bhaddāli, bhikkhuno bhikkhū tathā tathā upaparikkhanti yathāssidaṃ adhikaraṇaṃ na khippameva vūpasammati.
MN 2, 2. bhikkhuvaggo, 5. bhaddālisuttaṃ (MN 65.1), para. 24 ⇒
143. “idha pana, bhaddāli, ekacco bhikkhu adhiccāpattiko hoti anāpattibahulo. so bhikkhūhi vuccamāno nāññenaññaṃ paṭicarati, na bahiddhā kathaṃ apanāmeti, na kopañca dosañca appaccayañca pātukaroti, sammā vattati, lomaṃ pāteti, netthāraṃ vattati, ‘yena saṅgho attamano hoti taṃ karomī’ti āha. tatra, bhaddāli, bhikkhūnaṃ evaṃ hoti — ayaṃ kho, āvuso, bhikkhu adhiccāpattiko anāpattibahulo. so bhikkhūhi vuccamāno nāññenaññaṃ paṭicarati, na bahiddhā kathaṃ apanāmeti, na kopañca dosañca appaccayañca pātukaroti, sammā vattati, lomaṃ pāteti, netthāraṃ vattati, ‘yena saṅgho attamano hoti taṃ karomī’ti āha. sādhu vatāyasmanto, imassa bhikkhuno tathā tathā upaparikkhatha yathāssidaṃ adhikaraṇaṃ khippameva vūpasameyyāti. tassa kho evaṃ, bhaddāli, bhikkhuno bhikkhū tathā tathā upaparikkhanti yathāssidaṃ adhikaraṇaṃ khippameva vūpasammati.
143. “idha pana, bhaddāli, ekacco bhikkhu adhiccāpattiko hoti anāpattibahulo. so bhikkhūhi vuccamāno nāññenaññaṃ paṭicarati, na bahiddhā kathaṃ apanāmeti, na kopañca dosañca appaccayañca pātukaroti, sammā vattati, lomaṃ pāteti, netthāraṃ vattati, ‘yena saṅgho attamano hoti taṃ karomī’ti āha. tatra, bhaddāli, bhikkhūnaṃ evaṃ hoti — ayaṃ kho, āvuso, bhikkhu adhiccāpattiko anāpattibahulo. so bhikkhūhi vuccamāno nāññenaññaṃ paṭicarati, na bahiddhā kathaṃ apanāmeti, na kopañca dosañca appaccayañca pātukaroti, sammā vattati, lomaṃ pāteti, netthāraṃ vattati, ‘yena saṅgho attamano hoti taṃ karomī’ti āha. sādhu vatāyasmanto, imassa bhikkhuno tathā tathā upaparikkhatha yathāssidaṃ adhikaraṇaṃ khippameva vūpasameyyāti. tassa kho evaṃ, bhaddāli, bhikkhuno bhikkhū tathā tathā upaparikkhanti yathāssidaṃ adhikaraṇaṃ khippameva vūpasammati.
MN 2, 2. bhikkhuvaggo, 10. kīṭāgirisuttaṃ (MN 70.1), para. 18 ⇒
183. “nāhaṃ, bhikkhave, ādikeneva aññārādhanaṃ vadāmi; api ca, bhikkhave, anupubbasikkhā anupubbakiriyā anupubbapaṭipadā aññārādhanā hoti. kathañca, bhikkhave, anupubbasikkhā anupubbakiriyā anupubbapaṭipadā aññārādhanā hoti? idha, bhikkhave, saddhājāto upasaṅkamati, upasaṅkamanto payirupāsati, payirupāsanto sotaṃ odahati, ohitasoto dhammaṃ suṇāti, sutvā dhammaṃ dhāreti, dhatānaṃ dhammānaṃ atthaṃ upaparikkhati, atthaṃ upaparikkhato dhammā nijjhānaṃ khamanti, dhammanijjhānakkhantiyā sati chando jāyati, chandajāto ussahati, ussāhetvā tuleti, tulayitvā padahati, pahitatto samāno kāyena ceva paramasaccaṃ sacchikaroti, paññāya ca naṃ ativijjha passati. sāpi nāma, bhikkhave, saddhā nāhosi; tampi nāma, bhikkhave, upasaṅkamanaṃ nāhosi; sāpi nāma, bhikkhave, payirupāsanā nāhosi; tampi nāma, bhikkhave, sotāvadhānaṃ nāhosi; tampi nāma, bhikkhave, dhammassavanaṃ nāhosi; sāpi nāma, bhikkhave, dhammadhāraṇā nāhosi; sāpi nāma, bhikkhave, atthūpaparikkhā nāhosi; sāpi nāma, bhikkhave, dhammanijjhānakkhanti nāhosi; sopi nāma, bhikkhave, chando nāhosi; sopi nāma, bhikkhave, ussāho nāhosi; sāpi nāma, bhikkhave, tulanā nāhosi; tampi nāma, bhikkhave, padhānaṃ nāhosi. vippaṭipannāttha, bhikkhave, micchāpaṭipannāttha, bhikkhave. kīva dūrevime, bhikkhave, moghapurisā apakkantā imamhā dhammavinayā.
183. “nāhaṃ, bhikkhave, ādikeneva aññārādhanaṃ vadāmi; api ca, bhikkhave, anupubbasikkhā anupubbakiriyā anupubbapaṭipadā aññārādhanā hoti. kathañca, bhikkhave, anupubbasikkhā anupubbakiriyā anupubbapaṭipadā aññārādhanā hoti? idha, bhikkhave, saddhājāto upasaṅkamati, upasaṅkamanto payirupāsati, payirupāsanto sotaṃ odahati, ohitasoto dhammaṃ suṇāti, sutvā dhammaṃ dhāreti, dhatānaṃ dhammānaṃ atthaṃ upaparikkhati, atthaṃ upaparikkhato dhammā nijjhānaṃ khamanti, dhammanijjhānakkhantiyā sati chando jāyati, chandajāto ussahati, ussāhetvā tuleti, tulayitvā padahati, pahitatto samāno kāyena ceva paramasaccaṃ sacchikaroti, paññāya ca naṃ ativijjha passati. sāpi nāma, bhikkhave, saddhā nāhosi; tampi nāma, bhikkhave, upasaṅkamanaṃ nāhosi; sāpi nāma, bhikkhave, payirupāsanā nāhosi; tampi nāma, bhikkhave, sotāvadhānaṃ nāhosi; tampi nāma, bhikkhave, dhammassavanaṃ nāhosi; sāpi nāma, bhikkhave, dhammadhāraṇā nāhosi; sāpi nāma, bhikkhave, atthūpaparikkhā nāhosi; sāpi nāma, bhikkhave, dhammanijjhānakkhanti nāhosi; sopi nāma, bhikkhave, chando nāhosi; sopi nāma, bhikkhave, ussāho nāhosi; sāpi nāma, bhikkhave, tulanā nāhosi; tampi nāma, bhikkhave, padhānaṃ nāhosi. vippaṭipannāttha, bhikkhave, micchāpaṭipannāttha, bhikkhave. kīva dūrevime, bhikkhave, moghapurisā apakkantā imamhā dhammavinayā.
MN 2, 5. brāhmaṇavaggo, 5. caṅkīsuttaṃ (MN 95.1), para. 13 ⇒
“yato naṃ samannesamāno visuddhaṃ mohanīyehi dhammehi samanupassati; atha tamhi saddhaṃ niveseti, saddhājāto upasaṅkamati, upasaṅkamanto payirupāsati, payirupāsanto sotaṃ odahati, ohitasoto dhammaṃ suṇāti, sutvā dhammaṃ dhāreti, dhatānaṃ dhammānaṃ atthaṃ upaparikkhati, atthaṃ upaparikkhato dhammā nijjhānaṃ khamanti, dhammanijjhānakkhantiyā sati chando jāyati, chandajāto ussahati, ussahitvā tuleti, tulayitvā padahati, pahitatto samāno kāyena ceva paramasaccaṃ sacchikaroti paññāya ca naṃ ativijjha passati. ettāvatā kho, bhāradvāja, saccānubodho hoti, ettāvatā saccamanubujjhati, ettāvatā ca mayaṃ saccānubodhaṃ paññapema; na tveva tāva saccānuppatti hotī”ti.
“yato naṃ samannesamāno visuddhaṃ mohanīyehi dhammehi samanupassati; atha tamhi saddhaṃ niveseti, saddhājāto upasaṅkamati, upasaṅkamanto payirupāsati, payirupāsanto sotaṃ odahati, ohitasoto dhammaṃ suṇāti, sutvā dhammaṃ dhāreti, dhatānaṃ dhammānaṃ atthaṃ upaparikkhati, atthaṃ upaparikkhato dhammā nijjhānaṃ khamanti, dhammanijjhānakkhantiyā sati chando jāyati, chandajāto ussahati, ussahitvā tuleti, tulayitvā padahati, pahitatto samāno kāyena ceva paramasaccaṃ sacchikaroti paññāya ca naṃ ativijjha passati. ettāvatā kho, bhāradvāja, saccānubodho hoti, ettāvatā saccamanubujjhati, ettāvatā ca mayaṃ saccānubodhaṃ paññapema; na tveva tāva saccānuppatti hotī”ti.
MN 2, 5. brāhmaṇavaggo, 5. caṅkīsuttaṃ (MN 95.1), para. 20 ⇒
“dhammanijjhānakkhantiyā pana, bho gotama, katamo dhammo bahukāro? dhammanijjhānakkhantiyā bahukāraṃ dhammaṃ mayaṃ bhavantaṃ gotamaṃ pucchāmā”ti. “dhammanijjhānakkhantiyā kho, bhāradvāja, atthūpaparikkhā bahukārā. no cetaṃ atthaṃ upaparikkheyya, nayidaṃ dhammā nijjhānaṃ khameyyuṃ. yasmā ca kho atthaṃ upaparikkhati tasmā dhammā nijjhānaṃ khamanti. tasmā dhammanijjhānakkhantiyā atthūpaparikkhā bahukārā”ti.
“dhammanijjhānakkhantiyā pana, bho gotama, katamo dhammo bahukāro? dhammanijjhānakkhantiyā bahukāraṃ dhammaṃ mayaṃ bhavantaṃ gotamaṃ pucchāmā”ti. “dhammanijjhānakkhantiyā kho, bhāradvāja, atthūpaparikkhā bahukārā. no cetaṃ atthaṃ upaparikkheyya, nayidaṃ dhammā nijjhānaṃ khameyyuṃ. yasmā ca kho atthaṃ upaparikkhati tasmā dhammā nijjhānaṃ khamanti. tasmā dhammanijjhānakkhantiyā atthūpaparikkhā bahukārā”ti.
MN 2, 5. brāhmaṇavaggo, 5. caṅkīsuttaṃ (MN 95.1), para. 21 ⇒
“atthūpaparikkhāya pana, bho gotama, katamo dhammo bahukāro? atthūpaparikkhāya bahukāraṃ dhammaṃ mayaṃ bhavantaṃ gotamaṃ pucchāmā”ti. “atthūpaparikkhāya kho, bhāradvāja, dhammadhāraṇā bahukārā. no cetaṃ dhammaṃ dhāreyya, nayidaṃ atthaṃ upaparikkheyya. yasmā ca kho dhammaṃ dhāreti tasmā atthaṃ upaparikkhati. tasmā atthūpaparikkhāya dhammadhāraṇā bahukārā”ti.
“atthūpaparikkhāya pana, bho gotama, katamo dhammo bahukāro? atthūpaparikkhāya bahukāraṃ dhammaṃ mayaṃ bhavantaṃ gotamaṃ pucchāmā”ti. “atthūpaparikkhāya kho, bhāradvāja, dhammadhāraṇā bahukārā. no cetaṃ dhammaṃ dhāreyya, nayidaṃ atthaṃ upaparikkheyya. yasmā ca kho dhammaṃ dhāreti tasmā atthaṃ upaparikkhati. tasmā atthūpaparikkhāya dhammadhāraṇā bahukārā”ti.
MN 3, 1. devadahavaggo, 3. kintisuttaṃ (MN 103.1), para. 7 ⇒
39. “tesañca vo, bhikkhave, samaggānaṃ sammodamānānaṃ avivadamānānaṃ sikkhataṃ siyā aññatarassa bhikkhuno āpatti siyā vītikkamo, tatra, bhikkhave, na codanāya taritabbaṃ . puggalo upaparikkhitabbo — ‘iti mayhañca avihesā bhavissati parassa ca puggalassa anupaghāto, paro hi puggalo akkodhano anupanāhī adaḷhadiṭṭhī suppaṭinissaggī, sakkomi cāhaṃ etaṃ puggalaṃ akusalā vuṭṭhāpetvā kusale patiṭṭhāpetun’ti. sace, bhikkhave, evamassa, kallaṃ vacanāya.
39. “tesañca vo, bhikkhave, samaggānaṃ sammodamānānaṃ avivadamānānaṃ sikkhataṃ siyā aññatarassa bhikkhuno āpatti siyā vītikkamo, tatra, bhikkhave, na codanāya taritabbaṃ . puggalo upaparikkhitabbo — ‘iti mayhañca avihesā bhavissati parassa ca puggalassa anupaghāto, paro hi puggalo akkodhano anupanāhī adaḷhadiṭṭhī suppaṭinissaggī, sakkomi cāhaṃ etaṃ puggalaṃ akusalā vuṭṭhāpetvā kusale patiṭṭhāpetun’ti. sace, bhikkhave, evamassa, kallaṃ vacanāya.
MN 3, 4. vibhaṅgavaggo, 8. uddesavibhaṅgasuttaṃ (MN 138.1), para. 2 ⇒
“tathā tathā, bhikkhave, bhikkhu upaparikkheyya yathā yathā upaparikkhato bahiddhā cassa viññāṇaṃ avikkhittaṃ avisaṭaṃ, ajjhattaṃ asaṇṭhitaṃ anupādāya na paritasseyya. bahiddhā, bhikkhave, viññāṇe avikkhitte avisaṭe sati ajjhattaṃ asaṇṭhite anupādāya aparitassato āyatiṃ jātijarāmaraṇadukkhasamudayasambhavo na hotī”ti. idamavoca bhagavā. idaṃ vatvāna sugato uṭṭhāyāsanā vihāraṃ pāvisi.
“tathā tathā, bhikkhave, bhikkhu upaparikkheyya yathā yathā upaparikkhato bahiddhā cassa viññāṇaṃ avikkhittaṃ avisaṭaṃ, ajjhattaṃ asaṇṭhitaṃ anupādāya na paritasseyya. bahiddhā, bhikkhave, viññāṇe avikkhitte avisaṭe sati ajjhattaṃ asaṇṭhite anupādāya aparitassato āyatiṃ jātijarāmaraṇadukkhasamudayasambhavo na hotī”ti. idamavoca bhagavā. idaṃ vatvāna sugato uṭṭhāyāsanā vihāraṃ pāvisi.
MN 3, 4. vibhaṅgavaggo, 8. uddesavibhaṅgasuttaṃ (MN 138.1), para. 3 ⇒
314. atha kho tesaṃ bhikkhūnaṃ, acirapakkantassa bhagavato, etadahosi — “idaṃ kho no, āvuso, bhagavā saṃkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho — ‘tathā tathā, bhikkhave, bhikkhu upaparikkheyya yathā yathā upaparikkhato bahiddhā cassa viññāṇaṃ avikkhittaṃ avisaṭaṃ, ajjhattaṃ asaṇṭhitaṃ anupādāya na paritasseyya. bahiddhā, bhikkhave, viññāṇe avikkhitte avisaṭe sati ajjhattaṃ asaṇṭhite anupādāya aparitassato āyatiṃ jātijarāmaraṇadukkhasamudayasambhavo na hotī’ti. ko nu kho imassa bhagavatā saṃkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyā”ti? atha kho tesaṃ bhikkhūnaṃ etadahosi — “ayaṃ kho āyasmā mahākaccāno satthu ceva saṃvaṇṇito sambhāvito ca viññūnaṃ sabrahmacārīnaṃ; pahoti cāyasmā mahākaccāno imassa bhagavatā saṃkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ. yaṃnūna mayaṃ yenāyasmā mahākaccāno tenupasaṅkameyyāma; upasaṅkamitvā āyasmantaṃ mahākaccānaṃ etamatthaṃ paṭipuccheyyāmā”ti.
314. atha kho tesaṃ bhikkhūnaṃ, acirapakkantassa bhagavato, etadahosi — “idaṃ kho no, āvuso, bhagavā saṃkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho — ‘tathā tathā, bhikkhave, bhikkhu upaparikkheyya yathā yathā upaparikkhato bahiddhā cassa viññāṇaṃ avikkhittaṃ avisaṭaṃ, ajjhattaṃ asaṇṭhitaṃ anupādāya na paritasseyya. bahiddhā, bhikkhave, viññāṇe avikkhitte avisaṭe sati ajjhattaṃ asaṇṭhite anupādāya aparitassato āyatiṃ jātijarāmaraṇadukkhasamudayasambhavo na hotī’ti. ko nu kho imassa bhagavatā saṃkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyā”ti? atha kho tesaṃ bhikkhūnaṃ etadahosi — “ayaṃ kho āyasmā mahākaccāno satthu ceva saṃvaṇṇito sambhāvito ca viññūnaṃ sabrahmacārīnaṃ; pahoti cāyasmā mahākaccāno imassa bhagavatā saṃkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ. yaṃnūna mayaṃ yenāyasmā mahākaccāno tenupasaṅkameyyāma; upasaṅkamitvā āyasmantaṃ mahākaccānaṃ etamatthaṃ paṭipuccheyyāmā”ti.
MN 3, 4. vibhaṅgavaggo, 8. uddesavibhaṅgasuttaṃ (MN 138.1), para. 5 ⇒
“idaṃ kho no, āvuso kaccāna, bhagavā saṃkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho — ‘tathā tathā, bhikkhave, bhikkhu upaparikkheyya yathā yathā upaparikkhato bahiddhā cassa viññāṇaṃ avikkhittaṃ avisaṭaṃ, ajjhattaṃ asaṇṭhitaṃ anupādāya na paritasseyya. bahiddhā, bhikkhave, viññāṇe avikkhitte avisaṭe sati ajjhattaṃ asaṇṭhite anupādāya aparitassato āyatiṃ jātijarāmaraṇadukkhasamudayasambhavo na hotī’ti. tesaṃ no, āvuso kaccāna, amhākaṃ, acirapakkantassa bhagavato, etadahosi — ‘idaṃ kho no, āvuso, bhagavā saṃkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho — tathā tathā, bhikkhave, bhikkhu upaparikkheyya, yathā yathā upaparikkhato bahiddhā cassa viññāṇaṃ avikkhittaṃ avisaṭaṃ ajjhattaṃ asaṇṭhitaṃ anupādāya na paritasseyya. bahiddhā, bhikkhave, viññāṇe avikkhitte avisaṭe sati ajjhattaṃ asaṇṭhite anupādāya aparitassato āyatiṃ jātijarāmaraṇadukkhasamudayasambhavo na hotī’ti. ko nu kho imassa bhagavatā saṃkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyā”ti. “tesaṃ no, āvuso kaccāna, amhākaṃ etadahosi — ‘ayaṃ kho āyasmā mahākaccāno satthu ceva saṃvaṇṇito, sambhāvito ca viññūnaṃ sabrahmacārīnaṃ. pahoti cāyasmā mahākaccāno imassa bhagavatā saṃkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ. yaṃnūna mayaṃ yenāyasmā mahākaccāno tenupasaṅkameyyāma; upasaṅkamitvā āyasmantaṃ mahākaccānaṃ etamatthaṃ paṭipuccheyyāmā’ti — vibhajatāyasmā mahākaccāno”ti.
“idaṃ kho no, āvuso kaccāna, bhagavā saṃkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho — ‘tathā tathā, bhikkhave, bhikkhu upaparikkheyya yathā yathā upaparikkhato bahiddhā cassa viññāṇaṃ avikkhittaṃ avisaṭaṃ, ajjhattaṃ asaṇṭhitaṃ anupādāya na paritasseyya. bahiddhā, bhikkhave, viññāṇe avikkhitte avisaṭe sati ajjhattaṃ asaṇṭhite anupādāya aparitassato āyatiṃ jātijarāmaraṇadukkhasamudayasambhavo na hotī’ti. tesaṃ no, āvuso kaccāna, amhākaṃ, acirapakkantassa bhagavato, etadahosi — ‘idaṃ kho no, āvuso, bhagavā saṃkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho — tathā tathā, bhikkhave, bhikkhu upaparikkheyya, yathā yathā upaparikkhato bahiddhā cassa viññāṇaṃ avikkhittaṃ avisaṭaṃ ajjhattaṃ asaṇṭhitaṃ anupādāya na paritasseyya. bahiddhā, bhikkhave, viññāṇe avikkhitte avisaṭe sati ajjhattaṃ asaṇṭhite anupādāya aparitassato āyatiṃ jātijarāmaraṇadukkhasamudayasambhavo na hotī’ti. ko nu kho imassa bhagavatā saṃkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyā”ti. “tesaṃ no, āvuso kaccāna, amhākaṃ etadahosi — ‘ayaṃ kho āyasmā mahākaccāno satthu ceva saṃvaṇṇito, sambhāvito ca viññūnaṃ sabrahmacārīnaṃ. pahoti cāyasmā mahākaccāno imassa bhagavatā saṃkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ. yaṃnūna mayaṃ yenāyasmā mahākaccāno tenupasaṅkameyyāma; upasaṅkamitvā āyasmantaṃ mahākaccānaṃ etamatthaṃ paṭipuccheyyāmā’ti — vibhajatāyasmā mahākaccāno”ti.
MN 3, 4. vibhaṅgavaggo, 8. uddesavibhaṅgasuttaṃ (MN 138.1), para. 7 ⇒
‘yaṃ kho no, āvuso, bhagavā saṃkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho — tathā tathā, bhikkhave, bhikkhu upaparikkheyya, yathā yathā upaparikkhato bahiddhā cassa viññāṇaṃ avikkhittaṃ avisaṭaṃ ajjhattaṃ asaṇṭhitaṃ anupādāya na paritasseyya, bahiddhā, bhikkhave, viññāṇe avikkhitte avisaṭe sati ajjhattaṃ asaṇṭhite anupādāya aparitassato āyatiṃ jātijarāmaraṇadukkhasamudayasambhavo na hotī’ti. imassa kho ahaṃ, āvuso, bhagavatā saṃkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa evaṃ vitthārena atthaṃ ājānāmi.
‘yaṃ kho no, āvuso, bhagavā saṃkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho — tathā tathā, bhikkhave, bhikkhu upaparikkheyya, yathā yathā upaparikkhato bahiddhā cassa viññāṇaṃ avikkhittaṃ avisaṭaṃ ajjhattaṃ asaṇṭhitaṃ anupādāya na paritasseyya, bahiddhā, bhikkhave, viññāṇe avikkhitte avisaṭe sati ajjhattaṃ asaṇṭhite anupādāya aparitassato āyatiṃ jātijarāmaraṇadukkhasamudayasambhavo na hotī’ti. imassa kho ahaṃ, āvuso, bhagavatā saṃkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa evaṃ vitthārena atthaṃ ājānāmi.
MN 3, 4. vibhaṅgavaggo, 8. uddesavibhaṅgasuttaṃ (MN 138.1), para. 20 ⇒
“yaṃ kho no, āvuso, bhagavā saṃkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho — ‘tathā tathā, bhikkhave, bhikkhu upaparikkheyya yathā yathā upaparikkhato bahiddhā cassa viññāṇaṃ avikkhittaṃ avisaṭaṃ, ajjhattaṃ asaṇṭhitaṃ anupādāya na paritasseyya. bahiddhā, bhikkhave, viññāṇe avikkhitte avisaṭe sati ajjhattaṃ asaṇṭhite anupādāya aparitassato āyatiṃ jātijarāmaraṇadukkhasamudayasambhavo na hotī’ti. imassa kho ahaṃ, āvuso, bhagavatā saṃkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa evaṃ vitthārena atthaṃ ājānāmi. ākaṅkhamānā ca pana tumhe āyasmanto bhagavantaṃyeva upasaṅkamitvā etamatthaṃ paṭipuccheyyātha; yathā vo bhagavā byākaroti tathā naṃ dhāreyyāthā”ti.
“yaṃ kho no, āvuso, bhagavā saṃkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho — ‘tathā tathā, bhikkhave, bhikkhu upaparikkheyya yathā yathā upaparikkhato bahiddhā cassa viññāṇaṃ avikkhittaṃ avisaṭaṃ, ajjhattaṃ asaṇṭhitaṃ anupādāya na paritasseyya. bahiddhā, bhikkhave, viññāṇe avikkhitte avisaṭe sati ajjhattaṃ asaṇṭhite anupādāya aparitassato āyatiṃ jātijarāmaraṇadukkhasamudayasambhavo na hotī’ti. imassa kho ahaṃ, āvuso, bhagavatā saṃkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa evaṃ vitthārena atthaṃ ājānāmi. ākaṅkhamānā ca pana tumhe āyasmanto bhagavantaṃyeva upasaṅkamitvā etamatthaṃ paṭipuccheyyātha; yathā vo bhagavā byākaroti tathā naṃ dhāreyyāthā”ti.
MN 3, 4. vibhaṅgavaggo, 8. uddesavibhaṅgasuttaṃ (MN 138.1), para. 22 ⇒
“yaṃ kho no, bhante, bhagavā saṃkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho — ‘tathā tathā, bhikkhave, bhikkhu upaparikkheyya yathā yathā upaparikkhato bahiddhā cassa viññāṇaṃ avikkhittaṃ avisaṭaṃ, ajjhattaṃ asaṇṭhitaṃ anupādāya na paritasseyya. bahiddhā, bhikkhave, viññāṇe avikkhitte avisaṭe sati ajjhattaṃ asaṇṭhite anupādāya aparitassato āyatiṃ jātijarāmaraṇadukkhasamudayasambhavo na hotī’”ti.
“yaṃ kho no, bhante, bhagavā saṃkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho — ‘tathā tathā, bhikkhave, bhikkhu upaparikkheyya yathā yathā upaparikkhato bahiddhā cassa viññāṇaṃ avikkhittaṃ avisaṭaṃ, ajjhattaṃ asaṇṭhitaṃ anupādāya na paritasseyya. bahiddhā, bhikkhave, viññāṇe avikkhitte avisaṭe sati ajjhattaṃ asaṇṭhite anupādāya aparitassato āyatiṃ jātijarāmaraṇadukkhasamudayasambhavo na hotī’”ti.
MN 3, 4. vibhaṅgavaggo, 8. uddesavibhaṅgasuttaṃ (MN 138.1), para. 23 ⇒
“tesaṃ no, bhante, amhākaṃ, acirapakkantassa bhagavato, etadahosi — ‘idaṃ kho no, āvuso, bhagavā saṃkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho — tathā tathā, bhikkhave, bhikkhu upaparikkheyya, yathā yathā upaparikkhato bahiddhā cassa viññāṇaṃ avikkhittaṃ avisaṭaṃ, ajjhattaṃ asaṇṭhitaṃ anupādāya na paritasseyya. bahiddhā, bhikkhave, viññāṇe avikkhitte avisaṭe sati ajjhattaṃ asaṇṭhite anupādāya aparitassato āyatiṃ jātijarāmaraṇadukkhasamudayasambhavo na hotīti. ko nu kho imassa bhagavatā saṃkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyā’ti? tesaṃ no, bhante, amhākaṃ etadahosi — ‘ayaṃ kho āyasmā mahākaccāno satthu ceva saṃvaṇṇito sambhāvito ca viññūnaṃ sabrahmacārīnaṃ. pahoti cāyasmā mahākaccāno imassa bhagavatā saṃkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ. yaṃnūna mayaṃ yenāyasmā mahākaccāno tenupasaṅkameyyāma; upasaṅkamitvā āyasmantaṃ mahākaccānaṃ etamatthaṃ paṭipuccheyyāmā’ti.
“tesaṃ no, bhante, amhākaṃ, acirapakkantassa bhagavato, etadahosi — ‘idaṃ kho no, āvuso, bhagavā saṃkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho — tathā tathā, bhikkhave, bhikkhu upaparikkheyya, yathā yathā upaparikkhato bahiddhā cassa viññāṇaṃ avikkhittaṃ avisaṭaṃ, ajjhattaṃ asaṇṭhitaṃ anupādāya na paritasseyya. bahiddhā, bhikkhave, viññāṇe avikkhitte avisaṭe sati ajjhattaṃ asaṇṭhite anupādāya aparitassato āyatiṃ jātijarāmaraṇadukkhasamudayasambhavo na hotīti. ko nu kho imassa bhagavatā saṃkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyā’ti? tesaṃ no, bhante, amhākaṃ etadahosi — ‘ayaṃ kho āyasmā mahākaccāno satthu ceva saṃvaṇṇito sambhāvito ca viññūnaṃ sabrahmacārīnaṃ. pahoti cāyasmā mahākaccāno imassa bhagavatā saṃkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ. yaṃnūna mayaṃ yenāyasmā mahākaccāno tenupasaṅkameyyāma; upasaṅkamitvā āyasmantaṃ mahākaccānaṃ etamatthaṃ paṭipuccheyyāmā’ti.
SN
SN 2, 5. kassapasaṃyuttaṃ, 10. upassayasuttaṃ (SN 16.10), para. 4 ⇒
assosi kho āyasmā mahākassapo thullatissāya bhikkhuniyā imaṃ vācaṃ bhāsamānāya. atha kho āyasmā mahākassapo āyasmantaṃ ānandaṃ etadavoca — “kiṃ nu kho, āvuso ānanda, ahaṃ sūcivāṇijako, tvaṃ sūcikāro; udāhu ahaṃ sūcikāro, tvaṃ sūcivāṇijako”ti? “khama, bhante kassapa, bālo mātugāmo”ti. “āgamehi tvaṃ, āvuso ānanda, mā te saṅgho uttari upaparikkhi”.
assosi kho āyasmā mahākassapo thullatissāya bhikkhuniyā imaṃ vācaṃ bhāsamānāya. atha kho āyasmā mahākassapo āyasmantaṃ ānandaṃ etadavoca — “kiṃ nu kho, āvuso ānanda, ahaṃ sūcivāṇijako, tvaṃ sūcikāro; udāhu ahaṃ sūcikāro, tvaṃ sūcivāṇijako”ti? “khama, bhante kassapa, bālo mātugāmo”ti. “āgamehi tvaṃ, āvuso ānanda, mā te saṅgho uttari upaparikkhi”.
SN 3, 1. khandhasaṃyuttaṃ, 5. attadīpavaggo, 1. attadīpasuttaṃ (SN 22.43), para. 1 ⇒
43. sāvatthinidānaṃ . “attadīpā, bhikkhave, viharatha attasaraṇā anaññasaraṇā, dhammadīpā dhammasaraṇā anaññasaraṇā. attadīpānaṃ, bhikkhave, viharataṃ attasaraṇānaṃ anaññasaraṇānaṃ, dhammadīpānaṃ dhammasaraṇānaṃ anaññasaraṇānaṃ yoni upaparikkhitabbā. kiṃjātikā sokaparidevadukkhadomanassupāyāsā, kiṃpahotikā”ti?
43. sāvatthinidānaṃ . “attadīpā, bhikkhave, viharatha attasaraṇā anaññasaraṇā, dhammadīpā dhammasaraṇā anaññasaraṇā. attadīpānaṃ, bhikkhave, viharataṃ attasaraṇānaṃ anaññasaraṇānaṃ, dhammadīpānaṃ dhammasaraṇānaṃ anaññasaraṇānaṃ yoni upaparikkhitabbā. kiṃjātikā sokaparidevadukkhadomanassupāyāsā, kiṃpahotikā”ti?
SN 3, 1. khandhasaṃyuttaṃ, 6. upayavaggo, 5. sattaṭṭhānasuttaṃ (SN 22.57), para. 18 ⇒
“kathañca, bhikkhave, bhikkhu tividhūpaparikkhī hoti? idha, bhikkhave, bhikkhu dhātuso upaparikkhati, āyatanaso upaparikkhati, paṭiccasamuppādaso upaparikkhati . evaṃ kho, bhikkhave, bhikkhu tividhūpaparikkhī hoti. sattaṭṭhānakusalo, bhikkhave, bhikkhu tividhūpaparikkhī, imasmiṃ dhammavinaye kevalī vusitavā ‘uttamapuriso’ti vuccatī”ti. pañcamaṃ.
“kathañca, bhikkhave, bhikkhu tividhūpaparikkhī hoti? idha, bhikkhave, bhikkhu dhātuso upaparikkhati, āyatanaso upaparikkhati, paṭiccasamuppādaso upaparikkhati . evaṃ kho, bhikkhave, bhikkhu tividhūpaparikkhī hoti. sattaṭṭhānakusalo, bhikkhave, bhikkhu tividhūpaparikkhī, imasmiṃ dhammavinaye kevalī vusitavā ‘uttamapuriso’ti vuccatī”ti. pañcamaṃ.
SN 3, 1. khandhasaṃyuttaṃ, 10. pupphavaggo, 3. pheṇapiṇḍūpamasuttaṃ (SN 22.95), para. 2 ⇒
“seyyathāpi, bhikkhave, ayaṃ gaṅgā nadī mahantaṃ pheṇapiṇḍaṃ āvaheyya. tamenaṃ cakkhumā puriso passeyya nijjhāyeyya yoniso upaparikkheyya. tassa taṃ passato nijjhāyato yoniso upaparikkhato rittakaññeva khāyeyya, tucchakaññeva khāyeyya, asārakaññeva khāyeyya. kiñhi siyā, bhikkhave, pheṇapiṇḍe sāro? evameva kho, bhikkhave, yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ . pe . yaṃ dūre santike vā taṃ bhikkhu passati nijjhāyati yoniso upaparikkhati. tassa taṃ passato nijjhāyato yoniso upaparikkhato rittakaññeva khāyati, tucchakaññeva khāyati, asārakaññeva khāyati. kiñhi siyā, bhikkhave, rūpe sāro?
“seyyathāpi, bhikkhave, ayaṃ gaṅgā nadī mahantaṃ pheṇapiṇḍaṃ āvaheyya. tamenaṃ cakkhumā puriso passeyya nijjhāyeyya yoniso upaparikkheyya. tassa taṃ passato nijjhāyato yoniso upaparikkhato rittakaññeva khāyeyya, tucchakaññeva khāyeyya, asārakaññeva khāyeyya. kiñhi siyā, bhikkhave, pheṇapiṇḍe sāro? evameva kho, bhikkhave, yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ . pe . yaṃ dūre santike vā taṃ bhikkhu passati nijjhāyati yoniso upaparikkhati. tassa taṃ passato nijjhāyato yoniso upaparikkhato rittakaññeva khāyati, tucchakaññeva khāyati, asārakaññeva khāyati. kiñhi siyā, bhikkhave, rūpe sāro?
SN 3, 1. khandhasaṃyuttaṃ, 10. pupphavaggo, 3. pheṇapiṇḍūpamasuttaṃ (SN 22.95), para. 3 ⇒
“seyyathāpi, bhikkhave, saradasamaye thullaphusitake deve vassante udake udakapubbuḷaṃ uppajjati ceva nirujjhati ca. tamenaṃ cakkhumā puriso passeyya nijjhāyeyya yoniso upaparikkheyya. tassa taṃ passato nijjhāyato yoniso upaparikkhato rittakaññeva khāyeyya, tucchakaññeva khāyeyya, asārakaññeva khāyeyya. kiñhi siyā, bhikkhave, udakapubbuḷe sāro? evameva kho, bhikkhave, yā kāci vedanā atītānāgatapaccuppannā . pe . yā dūre santike vā taṃ bhikkhu passati nijjhāyati yoniso upaparikkhati. tassa taṃ passato nijjhāyato yoniso upaparikkhato rittakaññeva khāyati, tucchakaññeva khāyati, asārakaññeva khāyati. kiñhi siyā, bhikkhave, vedanāya sāro?
“seyyathāpi, bhikkhave, saradasamaye thullaphusitake deve vassante udake udakapubbuḷaṃ uppajjati ceva nirujjhati ca. tamenaṃ cakkhumā puriso passeyya nijjhāyeyya yoniso upaparikkheyya. tassa taṃ passato nijjhāyato yoniso upaparikkhato rittakaññeva khāyeyya, tucchakaññeva khāyeyya, asārakaññeva khāyeyya. kiñhi siyā, bhikkhave, udakapubbuḷe sāro? evameva kho, bhikkhave, yā kāci vedanā atītānāgatapaccuppannā . pe . yā dūre santike vā taṃ bhikkhu passati nijjhāyati yoniso upaparikkhati. tassa taṃ passato nijjhāyato yoniso upaparikkhato rittakaññeva khāyati, tucchakaññeva khāyati, asārakaññeva khāyati. kiñhi siyā, bhikkhave, vedanāya sāro?
SN 3, 1. khandhasaṃyuttaṃ, 10. pupphavaggo, 3. pheṇapiṇḍūpamasuttaṃ (SN 22.95), para. 4 ⇒
“seyyathāpi, bhikkhave, gimhānaṃ pacchime māse ṭhite majjhanhike kāle marīcikā phandati. tamenaṃ cakkhumā puriso passeyya nijjhāyeyya yoniso upaparikkheyya. tassa taṃ passato nijjhāyato yoniso upaparikkhato rittakaññeva khāyeyya, tucchakaññeva khāyeyya . pe . kiñhi siyā, bhikkhave, marīcikāya sāro? evameva kho, bhikkhave, yā kāci saññā . pe .
“seyyathāpi, bhikkhave, gimhānaṃ pacchime māse ṭhite majjhanhike kāle marīcikā phandati. tamenaṃ cakkhumā puriso passeyya nijjhāyeyya yoniso upaparikkheyya. tassa taṃ passato nijjhāyato yoniso upaparikkhato rittakaññeva khāyeyya, tucchakaññeva khāyeyya . pe . kiñhi siyā, bhikkhave, marīcikāya sāro? evameva kho, bhikkhave, yā kāci saññā . pe .
SN 3, 1. khandhasaṃyuttaṃ, 10. pupphavaggo, 3. pheṇapiṇḍūpamasuttaṃ (SN 22.95), para. 5 ⇒
“seyyathāpi, bhikkhave, puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno tiṇhaṃ kuṭhāriṃ ādāya vanaṃ paviseyya. so tattha passeyya mahantaṃ kadalikkhandhaṃ ujuṃ navaṃ akukkukajātaṃ . tamenaṃ mūle chindeyya; mūle chetvā agge chindeyya, agge chetvā pattavaṭṭiṃ vinibbhujeyya. so tassa pattavaṭṭiṃ vinibbhujanto pheggumpi nādhigaccheyya, kuto sāraṃ! tamenaṃ cakkhumā puriso passeyya nijjhāyeyya yoniso upaparikkheyya. tassa taṃ passato nijjhāyato yoniso upaparikkhato rittakaññeva khāyeyya, tucchakaññeva khāyeyya, asārakaññeva khāyeyya. kiñhi siyā, bhikkhave, kadalikkhandhe sāro? evameva kho, bhikkhave, ye keci saṅkhārā atītānāgatapaccuppannā . pe . ye dūre santike vā taṃ bhikkhu passati nijjhāyati yoniso upaparikkhati. tassa taṃ passato nijjhāyato yoniso upaparikkhato rittakaññeva khāyati, tucchakaññeva khāyati, asārakaññeva khāyati. kiñhi siyā, bhikkhave, saṅkhāresu sāro?
“seyyathāpi, bhikkhave, puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno tiṇhaṃ kuṭhāriṃ ādāya vanaṃ paviseyya. so tattha passeyya mahantaṃ kadalikkhandhaṃ ujuṃ navaṃ akukkukajātaṃ . tamenaṃ mūle chindeyya; mūle chetvā agge chindeyya, agge chetvā pattavaṭṭiṃ vinibbhujeyya. so tassa pattavaṭṭiṃ vinibbhujanto pheggumpi nādhigaccheyya, kuto sāraṃ! tamenaṃ cakkhumā puriso passeyya nijjhāyeyya yoniso upaparikkheyya. tassa taṃ passato nijjhāyato yoniso upaparikkhato rittakaññeva khāyeyya, tucchakaññeva khāyeyya, asārakaññeva khāyeyya. kiñhi siyā, bhikkhave, kadalikkhandhe sāro? evameva kho, bhikkhave, ye keci saṅkhārā atītānāgatapaccuppannā . pe . ye dūre santike vā taṃ bhikkhu passati nijjhāyati yoniso upaparikkhati. tassa taṃ passato nijjhāyato yoniso upaparikkhato rittakaññeva khāyati, tucchakaññeva khāyati, asārakaññeva khāyati. kiñhi siyā, bhikkhave, saṅkhāresu sāro?
SN 3, 1. khandhasaṃyuttaṃ, 10. pupphavaggo, 3. pheṇapiṇḍūpamasuttaṃ (SN 22.95), para. 6 ⇒
“seyyathāpi, bhikkhave, māyākāro vā māyākārantevāsī vā catumahāpathe māyaṃ vidaṃseyya. tamenaṃ cakkhumā puriso passeyya nijjhāyeyya yoniso upaparikkheyya. tassa taṃ passato nijjhāyato yoniso upaparikkhato rittakaññeva khāyeyya, tucchakaññeva khāyeyya, asārakaññeva khāyeyya. kiñhi siyā, bhikkhave, māyāya sāro? evameva kho, bhikkhave, yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ . pe . yaṃ dūre santike vā, taṃ bhikkhu passati nijjhāyati yoniso upaparikkhati. tassa taṃ passato nijjhāyato yoniso upaparikkhato rittakaññeva khāyati, tucchakaññeva khāyati, asārakaññeva khāyati. kiñhi siyā, bhikkhave, viññāṇe sāro?
“seyyathāpi, bhikkhave, māyākāro vā māyākārantevāsī vā catumahāpathe māyaṃ vidaṃseyya. tamenaṃ cakkhumā puriso passeyya nijjhāyeyya yoniso upaparikkheyya. tassa taṃ passato nijjhāyato yoniso upaparikkhato rittakaññeva khāyeyya, tucchakaññeva khāyeyya, asārakaññeva khāyeyya. kiñhi siyā, bhikkhave, māyāya sāro? evameva kho, bhikkhave, yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ . pe . yaṃ dūre santike vā, taṃ bhikkhu passati nijjhāyati yoniso upaparikkhati. tassa taṃ passato nijjhāyato yoniso upaparikkhato rittakaññeva khāyati, tucchakaññeva khāyati, asārakaññeva khāyati. kiñhi siyā, bhikkhave, viññāṇe sāro?
SN 3, 1. khandhasaṃyuttaṃ, 10. pupphavaggo, 3. pheṇapiṇḍūpamasuttaṃ (SN 22.95), para. 12 ⇒
“yathā yathā nijjhāyati, yoniso upaparikkhati.
“yathā yathā nijjhāyati, yoniso upaparikkhati.
SN 4, 1. saḷāyatanasaṃyuttaṃ, 19. āsīvisavaggo, 1. āsīvisopamasuttaṃ (SN 35.191), para. 10 ⇒
“suñño gāmoti kho, bhikkhave, channetaṃ ajjhattikānaṃ āyatanānaṃ adhivacanaṃ. cakkhuto cepi naṃ, bhikkhave, paṇḍito byatto medhāvī upaparikkhati rittakaññeva khāyati, tucchakaññeva khāyati, suññakaññeva khāyati . pe . jivhāto cepi naṃ, bhikkhave . pe . manato cepi naṃ, bhikkhave, paṇḍito byatto medhāvī upaparikkhati rittakaññeva khāyati, tucchakaññeva khāyati, suññakaññeva khāyati.
“suñño gāmoti kho, bhikkhave, channetaṃ ajjhattikānaṃ āyatanānaṃ adhivacanaṃ. cakkhuto cepi naṃ, bhikkhave, paṇḍito byatto medhāvī upaparikkhati rittakaññeva khāyati, tucchakaññeva khāyati, suññakaññeva khāyati . pe . jivhāto cepi naṃ, bhikkhave . pe . manato cepi naṃ, bhikkhave, paṇḍito byatto medhāvī upaparikkhati rittakaññeva khāyati, tucchakaññeva khāyati, suññakaññeva khāyati.
AN
AN 1, 16. ekadhammapāḷi, 4. catutthavaggo (AN 1.322-363-365), para. 9 ⇒
329.. evamevaṃ kho, bhikkhave, appakā te sattā ye dhātānaṃ dhammānaṃ atthaṃ upaparikkhanti; atha kho eteva sattā bahutarā ye dhātānaṃ dhammānaṃ atthaṃ na upaparikkhanti.
329.. evamevaṃ kho, bhikkhave, appakā te sattā ye dhātānaṃ dhammānaṃ atthaṃ upaparikkhanti; atha kho eteva sattā bahutarā ye dhātānaṃ dhammānaṃ atthaṃ na upaparikkhanti.
AN 5, 4. catutthapaṇṇāsakaṃ, (16) 1. saddhammavaggo, 4. paṭhamasaddhammasammosasuttaṃ (AN 5.154), para. 1 ⇒
154. “pañcime, bhikkhave, dhammā saddhammassa sammosāya antaradhānāya saṃvattanti. katame pañca? idha, bhikkhave, bhikkhū na sakkaccaṃ dhammaṃ suṇanti, na sakkaccaṃ dhammaṃ pariyāpuṇanti, na sakkaccaṃ dhammaṃ dhārenti, na sakkaccaṃ dhātānaṃ dhammānaṃ atthaṃ upaparikkhanti, na sakkaccaṃ atthamaññāya dhammamaññāya dhammānudhammaṃ paṭipajjanti. ime kho, bhikkhave, pañca dhammā saddhammassa sammosāya antaradhānāya saṃvattanti.
154. “pañcime, bhikkhave, dhammā saddhammassa sammosāya antaradhānāya saṃvattanti. katame pañca? idha, bhikkhave, bhikkhū na sakkaccaṃ dhammaṃ suṇanti, na sakkaccaṃ dhammaṃ pariyāpuṇanti, na sakkaccaṃ dhammaṃ dhārenti, na sakkaccaṃ dhātānaṃ dhammānaṃ atthaṃ upaparikkhanti, na sakkaccaṃ atthamaññāya dhammamaññāya dhammānudhammaṃ paṭipajjanti. ime kho, bhikkhave, pañca dhammā saddhammassa sammosāya antaradhānāya saṃvattanti.
AN 5, 4. catutthapaṇṇāsakaṃ, (16) 1. saddhammavaggo, 4. paṭhamasaddhammasammosasuttaṃ (AN 5.154), para. 2 ⇒
“pañcime, bhikkhave, dhammā saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattanti. katame pañca? idha, bhikkhave, bhikkhū sakkaccaṃ dhammaṃ suṇanti, sakkaccaṃ dhammaṃ pariyāpuṇanti, sakkaccaṃ dhammaṃ dhārenti, sakkaccaṃ dhātānaṃ dhammānaṃ atthaṃ upaparikkhanti, sakkaccaṃ atthamaññāya dhammamaññāya dhammānudhammaṃ paṭipajjanti. ime kho, bhikkhave, pañca dhammā saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattantī”ti. catutthaṃ.
“pañcime, bhikkhave, dhammā saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattanti. katame pañca? idha, bhikkhave, bhikkhū sakkaccaṃ dhammaṃ suṇanti, sakkaccaṃ dhammaṃ pariyāpuṇanti, sakkaccaṃ dhammaṃ dhārenti, sakkaccaṃ dhātānaṃ dhammānaṃ atthaṃ upaparikkhanti, sakkaccaṃ atthamaññāya dhammamaññāya dhammānudhammaṃ paṭipajjanti. ime kho, bhikkhave, pañca dhammā saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattantī”ti. catutthaṃ.
AN 6, 2. dutiyapaṇṇāsakaṃ, 6. mahāvaggo, 2. phaggunasuttaṃ (AN 6.56), para. 9 ⇒
“chayime, ānanda, ānisaṃsā kālena dhammassavane kālena atthupaparikkhāya. katame cha? idhānanda, bhikkhuno pañcahi orambhāgiyehi saṃyojanehi cittaṃ avimuttaṃ hoti. so tamhi samaye maraṇakāle labhati tathāgataṃ dassanāya. tassa tathāgato dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ, kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. tassa taṃ dhammadesanaṃ sutvā pañcahi orambhāgiyehi saṃyojanehi cittaṃ vimuccati. ayaṃ, ānanda, paṭhamo ānisaṃso kālena dhammassavane.
“chayime, ānanda, ānisaṃsā kālena dhammassavane kālena atthupaparikkhāya. katame cha? idhānanda, bhikkhuno pañcahi orambhāgiyehi saṃyojanehi cittaṃ avimuttaṃ hoti. so tamhi samaye maraṇakāle labhati tathāgataṃ dassanāya. tassa tathāgato dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ, kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. tassa taṃ dhammadesanaṃ sutvā pañcahi orambhāgiyehi saṃyojanehi cittaṃ vimuccati. ayaṃ, ānanda, paṭhamo ānisaṃso kālena dhammassavane.
AN 6, 2. dutiyapaṇṇāsakaṃ, 6. mahāvaggo, 2. phaggunasuttaṃ (AN 6.56), para. 11 ⇒
“puna caparaṃ, ānanda, bhikkhuno pañcahi orambhāgiyehi saṃyojanehi cittaṃ avimuttaṃ hoti. so tamhi samaye maraṇakāle na heva kho labhati tathāgataṃ dassanāya, napi tathāgatasāvakaṃ labhati dassanāya; api ca kho yathāsutaṃ yathāpariyattaṃ dhammaṃ cetasā anuvitakketi anuvicāreti manasānupekkhati. tassa yathāsutaṃ yathāpariyattaṃ dhammaṃ cetasā anuvitakkayato anuvicārayato manasānupekkhato pañcahi orambhāgiyehi saṃyojanehi cittaṃ vimuccati. ayaṃ, ānanda, tatiyo ānisaṃso kālena atthupaparikkhāya.
“puna caparaṃ, ānanda, bhikkhuno pañcahi orambhāgiyehi saṃyojanehi cittaṃ avimuttaṃ hoti. so tamhi samaye maraṇakāle na heva kho labhati tathāgataṃ dassanāya, napi tathāgatasāvakaṃ labhati dassanāya; api ca kho yathāsutaṃ yathāpariyattaṃ dhammaṃ cetasā anuvitakketi anuvicāreti manasānupekkhati. tassa yathāsutaṃ yathāpariyattaṃ dhammaṃ cetasā anuvitakkayato anuvicārayato manasānupekkhato pañcahi orambhāgiyehi saṃyojanehi cittaṃ vimuccati. ayaṃ, ānanda, tatiyo ānisaṃso kālena atthupaparikkhāya.
AN 6, 2. dutiyapaṇṇāsakaṃ, 6. mahāvaggo, 2. phaggunasuttaṃ (AN 6.56), para. 14 ⇒
“puna caparaṃ, ānanda, bhikkhuno pañcahi orambhāgiyehi saṃyojanehi cittaṃ vimuttaṃ hoti, anuttare ca kho upadhisaṅkhaye cittaṃ avimuttaṃ hoti. so tamhi samaye maraṇakāle na heva kho labhati tathāgataṃ dassanāya, napi tathāgatasāvakaṃ labhati dassanāya; api ca kho yathāsutaṃ yathāpariyattaṃ dhammaṃ cetasā anuvitakketi anuvicāreti manasānupekkhati. tassa yathāsutaṃ yathāpariyattaṃ dhammaṃ cetasā anuvitakkayato anuvicārayato manasānupekkhato anuttare upadhisaṅkhaye cittaṃ vimuccati. ayaṃ, ānanda, chaṭṭho ānisaṃso kālena atthupaparikkhāya. ime kho, ānanda, cha ānisaṃsā kālena dhammassavane kālena atthupaparikkhāyā””ti. dutiyaṃ.
“puna caparaṃ, ānanda, bhikkhuno pañcahi orambhāgiyehi saṃyojanehi cittaṃ vimuttaṃ hoti, anuttare ca kho upadhisaṅkhaye cittaṃ avimuttaṃ hoti. so tamhi samaye maraṇakāle na heva kho labhati tathāgataṃ dassanāya, napi tathāgatasāvakaṃ labhati dassanāya; api ca kho yathāsutaṃ yathāpariyattaṃ dhammaṃ cetasā anuvitakketi anuvicāreti manasānupekkhati. tassa yathāsutaṃ yathāpariyattaṃ dhammaṃ cetasā anuvitakkayato anuvicārayato manasānupekkhato anuttare upadhisaṅkhaye cittaṃ vimuccati. ayaṃ, ānanda, chaṭṭho ānisaṃso kālena atthupaparikkhāya. ime kho, ānanda, cha ānisaṃsā kālena dhammassavane kālena atthupaparikkhāyā””ti. dutiyaṃ.
AN 7, 7. mahāvaggo, 4. dhammaññūsuttaṃ (AN 7.68), para. 12 ⇒
“dve puggalā sutvā dhammaṃ dhārenti — eko dhātānaṃ dhammānaṃ atthaṃ upaparikkhati, eko dhātānaṃ dhammānaṃ atthaṃ na upaparikkhati. yvāyaṃ puggalo dhātānaṃ dhammānaṃ atthaṃ na upaparikkhati, evaṃ so tenaṅgena gārayho. yvāyaṃ puggalo dhātānaṃ dhammānaṃ atthaṃ upaparikkhati, evaṃ so tenaṅgena pāsaṃso.
“dve puggalā sutvā dhammaṃ dhārenti — eko dhātānaṃ dhammānaṃ atthaṃ upaparikkhati, eko dhātānaṃ dhammānaṃ atthaṃ na upaparikkhati. yvāyaṃ puggalo dhātānaṃ dhammānaṃ atthaṃ na upaparikkhati, evaṃ so tenaṅgena gārayho. yvāyaṃ puggalo dhātānaṃ dhammānaṃ atthaṃ upaparikkhati, evaṃ so tenaṅgena pāsaṃso.
AN 7, 7. mahāvaggo, 4. dhammaññūsuttaṃ (AN 7.68), para. 13 ⇒
“dve puggalā dhātānaṃ dhammānaṃ atthaṃ upaparikkhanti — eko atthamaññāya dhammamaññāya dhammānudhammappaṭipanno, eko atthamaññāya dhammamaññāya na dhammānudhammappaṭipanno. yvāyaṃ puggalo atthamaññāya dhammamaññāya na dhammānudhammappaṭipanno, evaṃ so tenaṅgena gārayho. yvāyaṃ puggalo atthamaññāya dhammamaññāya dhammānudhammappaṭipanno, evaṃ so tenaṅgena pāsaṃso.
“dve puggalā dhātānaṃ dhammānaṃ atthaṃ upaparikkhanti — eko atthamaññāya dhammamaññāya dhammānudhammappaṭipanno, eko atthamaññāya dhammamaññāya na dhammānudhammappaṭipanno. yvāyaṃ puggalo atthamaññāya dhammamaññāya na dhammānudhammappaṭipanno, evaṃ so tenaṅgena gārayho. yvāyaṃ puggalo atthamaññāya dhammamaññāya dhammānudhammappaṭipanno, evaṃ so tenaṅgena pāsaṃso.
AN 8, 2. dutiyapaṇṇāsakaṃ, (9) 4. sativaggo, 2. puṇṇiyasuttaṃ (AN 8.82), para. 1 ⇒
82. atha kho āyasmā puṇṇiyo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. ekamantaṃ nisinno kho āyasmā puṇṇiyo bhagavantaṃ etadavoca — “ko nu kho, bhante, hetu ko paccayo yena appekadā tathāgataṃ dhammadesanā paṭibhāti, appekadā na paṭibhātī”ti? “saddho ca, puṇṇiya, bhikkhu hoti, no cupasaṅkamitā; neva tathāgataṃ dhammadesanā paṭibhāti. yato ca kho, puṇṇiya, bhikkhu saddho ca hoti, upasaṅkamitā ca; evaṃ tathāgataṃ dhammadesanā paṭibhāti. saddho ca, puṇṇiya, bhikkhu hoti, upasaṅkamitā ca, no ca payirupāsitā . pe . payirupāsitā ca, no ca paripucchitā. paripucchitā ca, no ca ohitasoto dhammaṃ suṇāti. ohitasoto ca dhammaṃ suṇāti, no ca sutvā dhammaṃ dhāreti. sutvā ca dhammaṃ dhāreti, no ca dhātānaṃ dhammānaṃ atthaṃ upaparikkhati. dhātānañca dhammānaṃ atthaṃ upaparikkhati, no ca atthamaññāya dhammamaññāya dhammānudhammappaṭipanno hoti. neva tāva tathāgataṃ dhammadesanā paṭibhāti.
82. atha kho āyasmā puṇṇiyo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. ekamantaṃ nisinno kho āyasmā puṇṇiyo bhagavantaṃ etadavoca — “ko nu kho, bhante, hetu ko paccayo yena appekadā tathāgataṃ dhammadesanā paṭibhāti, appekadā na paṭibhātī”ti? “saddho ca, puṇṇiya, bhikkhu hoti, no cupasaṅkamitā; neva tathāgataṃ dhammadesanā paṭibhāti. yato ca kho, puṇṇiya, bhikkhu saddho ca hoti, upasaṅkamitā ca; evaṃ tathāgataṃ dhammadesanā paṭibhāti. saddho ca, puṇṇiya, bhikkhu hoti, upasaṅkamitā ca, no ca payirupāsitā . pe . payirupāsitā ca, no ca paripucchitā. paripucchitā ca, no ca ohitasoto dhammaṃ suṇāti. ohitasoto ca dhammaṃ suṇāti, no ca sutvā dhammaṃ dhāreti. sutvā ca dhammaṃ dhāreti, no ca dhātānaṃ dhammānaṃ atthaṃ upaparikkhati. dhātānañca dhammānaṃ atthaṃ upaparikkhati, no ca atthamaññāya dhammamaññāya dhammānudhammappaṭipanno hoti. neva tāva tathāgataṃ dhammadesanā paṭibhāti.
AN 8, 2. dutiyapaṇṇāsakaṃ, (9) 4. sativaggo, 2. puṇṇiyasuttaṃ (AN 8.82), para. 2 ⇒
“yato ca kho, puṇṇiya, bhikkhu saddho ca hoti, upasaṅkamitā ca, payirupāsitā ca, paripucchitā ca, ohitasoto ca dhammaṃ suṇāti, sutvā ca dhammaṃ dhāreti, dhātānañca dhammānaṃ atthaṃ upaparikkhati, atthamaññāya dhammamaññāya dhammānudhammappaṭipanno ca hoti; evaṃ tathāgataṃ dhammadesanā paṭibhāti. imehi kho, puṇṇiya, aṭṭhahi dhammehi samannāgatā ekantapaṭibhānā tathāgataṃ dhammadesanā hotī”ti. dutiyaṃ.
“yato ca kho, puṇṇiya, bhikkhu saddho ca hoti, upasaṅkamitā ca, payirupāsitā ca, paripucchitā ca, ohitasoto ca dhammaṃ suṇāti, sutvā ca dhammaṃ dhāreti, dhātānañca dhammānaṃ atthaṃ upaparikkhati, atthamaññāya dhammamaññāya dhammānudhammappaṭipanno ca hoti; evaṃ tathāgataṃ dhammadesanā paṭibhāti. imehi kho, puṇṇiya, aṭṭhahi dhammehi samannāgatā ekantapaṭibhānā tathāgataṃ dhammadesanā hotī”ti. dutiyaṃ.
AN 9, 1. paṭhamapaṇṇāsakaṃ, 2. sīhanādavaggo, 9. devatāsuttaṃ (AN 9.19), para. 3 ⇒
“aparāpi maṃ, bhikkhave, sambahulā devatā upasaṅkamitvā etadavocuṃ — ‘upasaṅkamiṃsu no, bhante, pubbe manussabhūtānaṃ pabbajitā agārāni. te mayaṃ, bhante, paccuṭṭhimha abhivādimha āsanaṃ adamha, no ca kho yathāsatti yathābalaṃ saṃvibhajimha . pe . yathāsatti yathābalaṃ saṃvibhajimha, no ca kho upanisīdimha dhammassavanāya . pe . upanisīdimha dhammassavanāya, no ca kho ohitasotā dhammaṃ suṇimha . pe . ohitasotā ca dhammaṃ suṇimha, no ca kho sutvā dhammaṃ dhārayimha . pe . sutvā ca dhammaṃ dhārayimha, no ca kho dhātānaṃ dhammānaṃ atthaṃ upaparikkhimha . pe . dhātānañca dhammānaṃ atthaṃ upaparikkhimha, no ca kho atthamaññāya dhammamaññāya dhammānudhammaṃ paṭipajjimha. tā mayaṃ, bhante, aparipuṇṇakammantā vippaṭisāriniyo paccānutāpiniyo hīnaṃ kāyaṃ upapannā’”ti.
“aparāpi maṃ, bhikkhave, sambahulā devatā upasaṅkamitvā etadavocuṃ — ‘upasaṅkamiṃsu no, bhante, pubbe manussabhūtānaṃ pabbajitā agārāni. te mayaṃ, bhante, paccuṭṭhimha abhivādimha āsanaṃ adamha, no ca kho yathāsatti yathābalaṃ saṃvibhajimha . pe . yathāsatti yathābalaṃ saṃvibhajimha, no ca kho upanisīdimha dhammassavanāya . pe . upanisīdimha dhammassavanāya, no ca kho ohitasotā dhammaṃ suṇimha . pe . ohitasotā ca dhammaṃ suṇimha, no ca kho sutvā dhammaṃ dhārayimha . pe . sutvā ca dhammaṃ dhārayimha, no ca kho dhātānaṃ dhammānaṃ atthaṃ upaparikkhimha . pe . dhātānañca dhammānaṃ atthaṃ upaparikkhimha, no ca kho atthamaññāya dhammamaññāya dhammānudhammaṃ paṭipajjimha. tā mayaṃ, bhante, aparipuṇṇakammantā vippaṭisāriniyo paccānutāpiniyo hīnaṃ kāyaṃ upapannā’”ti.
AN 9, 1. paṭhamapaṇṇāsakaṃ, 2. sīhanādavaggo, 9. devatāsuttaṃ (AN 9.19), para. 4 ⇒
“aparāpi maṃ, bhikkhave, sambahulā devatā upasaṅkamitvā etadavocuṃ — ‘upasaṅkamiṃsu no, bhante, pubbe manussabhūtānaṃ pabbajitā agārāni. te mayaṃ, bhante, paccuṭṭhimha abhivādimha, āsanaṃ adamha, yathāsatti yathābalaṃ saṃvibhajimha, upanisīdimha dhammassavanāya, ohitasotā ca dhammaṃ suṇimha, sutvā ca dhammaṃ dhārayimha, dhātānañca dhammānaṃ atthaṃ upaparikkhimha, atthamaññāya dhammamaññāya dhammānudhammaṃ paṭipajjimha. tā mayaṃ, bhante, paripuṇṇakammantā avippaṭisāriniyo apaccānutāpiniyo paṇītaṃ kāyaṃ upapannā’ti. etāni, bhikkhave, rukkhamūlāni etāni suññāgārāni. jhāyatha, bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha seyyathāpi tā purimikā devatā”ti. navamaṃ.
“aparāpi maṃ, bhikkhave, sambahulā devatā upasaṅkamitvā etadavocuṃ — ‘upasaṅkamiṃsu no, bhante, pubbe manussabhūtānaṃ pabbajitā agārāni. te mayaṃ, bhante, paccuṭṭhimha abhivādimha, āsanaṃ adamha, yathāsatti yathābalaṃ saṃvibhajimha, upanisīdimha dhammassavanāya, ohitasotā ca dhammaṃ suṇimha, sutvā ca dhammaṃ dhārayimha, dhātānañca dhammānaṃ atthaṃ upaparikkhimha, atthamaññāya dhammamaññāya dhammānudhammaṃ paṭipajjimha. tā mayaṃ, bhante, paripuṇṇakammantā avippaṭisāriniyo apaccānutāpiniyo paṇītaṃ kāyaṃ upapannā’ti. etāni, bhikkhave, rukkhamūlāni etāni suññāgārāni. jhāyatha, bhikkhave, mā pamādattha, mā pacchā vippaṭisārino ahuvattha seyyathāpi tā purimikā devatā”ti. navamaṃ.
AN 10, 2. dutiyapaṇṇāsakaṃ, (9) 4. theravaggo, 3. puṇṇiyasuttaṃ (AN 10.83), para. 3 ⇒
“saddho ca, puṇṇiya, bhikkhu hoti upasaṅkamitā ca, no ca payirupāsitā . pe . payirupāsitā ca, no ca paripucchitā. paripucchitā ca, no ca ohitasoto dhammaṃ suṇāti. ohitasoto ca dhammaṃ suṇāti, no ca sutvā dhammaṃ dhāreti. sutvā ca dhammaṃ dhāreti, no ca dhātānaṃ dhammānaṃ atthaṃ upaparikkhati. dhātānañca dhammānaṃ atthaṃ upaparikkhati no ca atthamaññāya dhammamaññāya dhammānudhammappaṭipanno hoti. atthamaññāya dhammamaññāya dhammānudhammappaṭipanno ca hoti, no ca kalyāṇavāco hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagaḷāya atthassa viññāpaniyā. kalyāṇavāco ca hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagaḷāya atthassa viññāpaniyā, no ca sandassako hoti samādapako samuttejako sampahaṃsako sabrahmacārīnaṃ, neva tāva tathāgataṃ dhammadesanā paṭibhāti.
“saddho ca, puṇṇiya, bhikkhu hoti upasaṅkamitā ca, no ca payirupāsitā . pe . payirupāsitā ca, no ca paripucchitā. paripucchitā ca, no ca ohitasoto dhammaṃ suṇāti. ohitasoto ca dhammaṃ suṇāti, no ca sutvā dhammaṃ dhāreti. sutvā ca dhammaṃ dhāreti, no ca dhātānaṃ dhammānaṃ atthaṃ upaparikkhati. dhātānañca dhammānaṃ atthaṃ upaparikkhati no ca atthamaññāya dhammamaññāya dhammānudhammappaṭipanno hoti. atthamaññāya dhammamaññāya dhammānudhammappaṭipanno ca hoti, no ca kalyāṇavāco hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagaḷāya atthassa viññāpaniyā. kalyāṇavāco ca hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagaḷāya atthassa viññāpaniyā, no ca sandassako hoti samādapako samuttejako sampahaṃsako sabrahmacārīnaṃ, neva tāva tathāgataṃ dhammadesanā paṭibhāti.
AN 10, 2. dutiyapaṇṇāsakaṃ, (9) 4. theravaggo, 3. puṇṇiyasuttaṃ (AN 10.83), para. 4 ⇒
“yato ca kho, puṇṇiya, bhikkhu saddho ca hoti, upasaṅkamitā ca, payirupāsitā ca, paripucchitā ca, ohitasoto ca dhammaṃ suṇāti, sutvā ca dhammaṃ dhāreti, dhātānañca dhammānaṃ atthaṃ upaparikkhati, atthamaññāya dhammamaññāya dhammānudhammappaṭipanno ca hoti, kalyāṇavāco ca hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagaḷāya atthassa viññāpaniyā, sandassako ca hoti samādapako samuttejako sampahaṃsako sabrahmacārīnaṃ — evaṃ tathāgataṃ dhammadesanā paṭibhāti. imehi kho, puṇṇiya, dasahi dhammehi samannāgatā ekantapaṭibhānā tathāgataṃ dhammadesanā hotī”ti . tatiyaṃ.
“yato ca kho, puṇṇiya, bhikkhu saddho ca hoti, upasaṅkamitā ca, payirupāsitā ca, paripucchitā ca, ohitasoto ca dhammaṃ suṇāti, sutvā ca dhammaṃ dhāreti, dhātānañca dhammānaṃ atthaṃ upaparikkhati, atthamaññāya dhammamaññāya dhammānudhammappaṭipanno ca hoti, kalyāṇavāco ca hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagaḷāya atthassa viññāpaniyā, sandassako ca hoti samādapako samuttejako sampahaṃsako sabrahmacārīnaṃ — evaṃ tathāgataṃ dhammadesanā paṭibhāti. imehi kho, puṇṇiya, dasahi dhammehi samannāgatā ekantapaṭibhānā tathāgataṃ dhammadesanā hotī”ti . tatiyaṃ.
KN
KN It, 3. tikanipāto, 5. pañcamavaggo, 5. upaparikkhasuttaṃ (KN 4.94), para. 2 ⇒
f1. In MN 138, Ven. MahāKaccāyana offers the following explanation of this cryptic statement:
“And how is consciousness said not to be externally scattered & diffused? There is the case where, having seen a form with the eye, consciousness does not follow the drift of the theme of the form, is not tied to… chained to… fettered, or joined to the attraction of the theme of the form. Consciousness is said not to be externally scattered & diffused. [Similarly with the other senses.] …
“And how is the mind said not to be internally positioned? There is the case where a monk, quite secluded from sensuality, secluded from unskillful qualities, enters & remains in the first jhāna: rapture & pleasure born of seclusion, accompanied by directed thought & evaluation. His consciousness does not follow the drift of the rapture & pleasure born of seclusion, is not tied to… chained to… fettered, or joined to the attraction of the rapture & pleasure born of seclusion. [Similarly with the second, third, and fourth jhānas.] The mind is said not to be internally positioned.”
“And how is non-agitation caused by lack of clinging/sustenance? There is the case where an instructed disciple of the noble ones–who has regard for noble ones, is well-versed & disciplined in their Dhamma; who has regard for men of integrity, is well-versed & disciplined in their Dhamma–doesn’t assume form to be the self, or the self as possessing form, or form as in the self, or the self as in form. His form changes & is unstable, but his consciousness doesn’t–because of the change & instability of form–alter in accordance with the change in form. His mind is not consumed with any agitation born from an alteration in accordance with the change in form or coming from the co-arising of [unskillful mental] qualities. And because his awareness is not consumed, he feels neither fearful, threatened, nor solicitous. [Similarly with the aggregates of feeling, perception, fabrications, and consciousness.] “This, friends, is how non-agitation is caused by lack of clinging/sustenance.”
f2. The “seven attachments” are passion, aversion, delusion, views, conceit, defilement, & misconduct. The “guide” is craving, which leads to becoming.
KN Iti 94 upaparikkha
♦ 5. upaparikkha-suttaṃ (KN 4.94)
| |
♦ 94. vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ --
| §94. This was said by the Blessed One, said by the Arahant, so I have heard: |
♦ “tathā tathā, bhikkhave, bhikkhu
| “Monks, a monk |
upaparikkheyya yathā yathāssa VAR upaparikkhato
| Should-equanimously-observe in a way such that when he equanimously-observes, |
bahiddhā cassa viññāṇaṃ a-vikkhittaṃ a-visaṭaṃ
| externally his consciousness (is) not-scattered (and) not-diffused, |
ajjhattaṃ a-saṇṭhitaṃ
| internally (is) not-stuck, |
an-upādāya na paritasseyya.
| (through) not-clinging (he is) not agitated. |
bahiddhā, bhikkhave,
| Externally, monks, |
viññāṇe a-vikkhitte a-visaṭe sati
| (if his) consciousness (is) not-scattered (and) not-diffused, |
ajjhattaṃ a-saṇṭhite
| internally (is) not-stuck, |
An-upādāya a-paritassato
| (and if through) not-clinging (he is) not agitated, |
āyatiṃ jāti-jarā-maraṇa-dukkha-samudaya-sambhavo na hotī”ti.
| (Then there is no) [coming into being of the origination of] future birth, aging, death, or pain-&-suffering.” (f1) |
etamatthaṃ bhagavā avoca.
| this much the blessed-one said, |
tatthetaṃ iti vuccati —
| then he said some more - |
(verse)
♦ “satta-saṅgap-pahīnassa,
| seven attachments abandoned, |
Nettic-chinnassa bhikkhuno.
| (the) guide – cut-down (by a) monk (f2.) |
♦ vik-khīṇo jāti-saṃsāro,
| Utterly-destroyed (is) rebirth-(in)-samsara, |
N-atthi tassa puna-b-bhavo”ti.
| Not-any-more (for) him, (is there) repeated-rebirth. |
♦ ayampi attho vutto bhagavatā,
| this was the saying of the blessed-one, |
iti me sutanti. pañcamaṃ.
| thus I heard. |
Notes
KN Nidd I, 2. guhaṭṭhakasuttaniddeso, para. 110 ⇒
appañhidaṃ jīvitamāhu dhīrāti. dhīrāti dhīrā, dhitimāti dhīrā, dhitisampannāti dhīrā, dhīkatapāpāti dhīrā. dhī vuccati paññā. yā paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūri medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi, tāya paññāya samannāgatattā dhīrā. api ca khandhadhīrā dhātudhīrā āyatanadhīrā, paṭiccasamuppādadhīrā satipaṭṭhānadhīrā sammappadhānadhīrā iddhipādadhīrā, indriyadhīrā baladhīrā bojjhaṅgadhīrā maggadhīrā phaladhīrā nibbānadhīrā. te dhīrā evamāhaṃsu — “manussānaṃ appakaṃ jīvitaṃ, parittakaṃ jīvitaṃ, thokaṃ jīvitaṃ, khaṇikaṃ jīvitaṃ, lahukaṃ jīvitaṃ, ittaraṃ jīvitaṃ, anaddhanīyaṃ jīvitaṃ, naciraṭṭhitikaṃ jīvitan”ti. evamāhaṃsu evaṃ kathenti evaṃ bhaṇanti evaṃ dīpayanti evaṃ voharantīti — appañhidaṃ jīvitamāhu dhīrā.
appañhidaṃ jīvitamāhu dhīrāti. dhīrāti dhīrā, dhitimāti dhīrā, dhitisampannāti dhīrā, dhīkatapāpāti dhīrā. dhī vuccati paññā. yā paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūri medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi, tāya paññāya samannāgatattā dhīrā. api ca khandhadhīrā dhātudhīrā āyatanadhīrā, paṭiccasamuppādadhīrā satipaṭṭhānadhīrā sammappadhānadhīrā iddhipādadhīrā, indriyadhīrā baladhīrā bojjhaṅgadhīrā maggadhīrā phaladhīrā nibbānadhīrā. te dhīrā evamāhaṃsu — “manussānaṃ appakaṃ jīvitaṃ, parittakaṃ jīvitaṃ, thokaṃ jīvitaṃ, khaṇikaṃ jīvitaṃ, lahukaṃ jīvitaṃ, ittaraṃ jīvitaṃ, anaddhanīyaṃ jīvitaṃ, naciraṭṭhitikaṃ jīvitan”ti. evamāhaṃsu evaṃ kathenti evaṃ bhaṇanti evaṃ dīpayanti evaṃ voharantīti — appañhidaṃ jīvitamāhu dhīrā.
KN Nidd I, 2. guhaṭṭhakasuttaniddeso, para. 117 ⇒
passāmi loke pariphandamānanti. passāmīti maṃsacakkhunāpi passāmi, dibbacakkhunāpi passāmi, paññācakkhunāpi passāmi, buddhacakkhunāpi passāmi, samantacakkhunāpi passāmi dakkhāmi olokemi nijjhāyāmi upaparikkhāmi. loketi apāyaloke manussaloke devaloke khandhaloke dhātuloke āyatanaloke.
passāmi loke pariphandamānanti. passāmīti maṃsacakkhunāpi passāmi, dibbacakkhunāpi passāmi, paññācakkhunāpi passāmi, buddhacakkhunāpi passāmi, samantacakkhunāpi passāmi dakkhāmi olokemi nijjhāyāmi upaparikkhāmi. loketi apāyaloke manussaloke devaloke khandhaloke dhātuloke āyatanaloke.
KN Nidd I, 2. guhaṭṭhakasuttaniddeso, para. 118 ⇒
pariphandamānanti taṇhāphandanāya phandamānaṃ, diṭṭhiphandanāya phandamānaṃ, kilesaphandanāya phandamānaṃ, payogaphandanāya phandamānaṃ, vipākaphandanāya phandamānaṃ, duccaritaphandanāya phandamānaṃ, rattaṃ rāgena phandamānaṃ, duṭṭhaṃ dosena phandamānaṃ, mūḷhaṃ mohena phandamānaṃ, vinibaddhaṃ mānena phandamānaṃ, parāmaṭṭhaṃ diṭṭhiyā phandamānaṃ, vikkhepagataṃ uddhaccena phandamānaṃ, aniṭṭhaṅgataṃ vicikicchāya phandamānaṃ, thāmagataṃ anusayehi phandamānaṃ, lābhena phandamānaṃ, alābhena phandamānaṃ, yasena phandamānaṃ, ayasena phandamānaṃ, pasaṃsāya phandamānaṃ, nindāya phandamānaṃ, sukhena phandamānaṃ, dukkhena phandamānaṃ, jātiyā phandamānaṃ, jarāya phandamānaṃ, byādhinā phandamānaṃ, maraṇena phandamānaṃ, sokaparidevadukkhadomanassupāyāsehi phandamānaṃ, nerayikena dukkhena phandamānaṃ, tiracchānayonikena dukkhena phandamānaṃ, pettivisayikena dukkhena phandamānaṃ, mānusikena dukkhena phandamānaṃ, gabbhokkantimūlakena dukkhena phandamānaṃ, gabbhe ṭhitimūlakena dukkhena phandamānaṃ, gabbhā vuṭṭhānamūlakena dukkhena phandamānaṃ, jātassūpanibandhakena dukkhena phandamānaṃ, jātassa parādheyyakena dukkhena phandamānaṃ, attūpakkamena dukkhena phandamānaṃ, parūpakkamena dukkhena phandamānaṃ, dukkhadukkhena phandamānaṃ, saṅkhāradukkhena phandamānaṃ, vipariṇāmadukkhena phandamānaṃ, cakkhurogena dukkhena phandamānaṃ, sotarogena dukkhena phandamānaṃ, ghānarogena dukkhena . pe . jivhārogena. kāyarogena. sīsarogena. kaṇṇarogena. mukharogena. dantarogena. kāsena. sāsena. pināsena. dāhena. jarena. kucchirogena. mucchāya. pakkhandikāya. sūlāya . visucikāya. kuṭṭhena. gaṇḍena. kilāsena. sosena. apamārena. dadduyā. kaṇḍuyā. kacchuyā. rakhasāya. vitacchikāya. lohitena. pittena. madhumehena. aṃsāya. piḷakāya. bhagandalena . pittasamuṭṭhānena ābādhena. semhasamuṭṭhānena ābādhena. vātasamuṭṭhānena ābādhena. sannipātikena ābādhena. utupariṇāmajena ābādhena. visamaparihārajena ābādhena. opakkamikena ābādhena . kammavipākajena ābādhena. sītena. uṇhena. jighacchāya. pipāsāya . uccārena. passāvena. ḍaṃsamakasavātātapasarīsapasamphassena dukkhena. mātumaraṇena dukkhena. pitumaraṇena dukkhena. bhātumaraṇena dukkhena. bhaginimaraṇena dukkhena. puttamaraṇena dukkhena. dhītumaraṇena dukkhena. ñātibyasanena. bhogabyasanena. rogabyasanena. sīlabyasanena. diṭṭhibyasanena dukkhena phandamānaṃ samphandamānaṃ vipphandamānaṃ vedhamānaṃ pavedhamānaṃ sampavedhamānaṃ passāmi dakkhāmi olokemi nijjhāyāmi upaparikkhāmīti — passāmi loke pariphandamānaṃ.
pariphandamānanti taṇhāphandanāya phandamānaṃ, diṭṭhiphandanāya phandamānaṃ, kilesaphandanāya phandamānaṃ, payogaphandanāya phandamānaṃ, vipākaphandanāya phandamānaṃ, duccaritaphandanāya phandamānaṃ, rattaṃ rāgena phandamānaṃ, duṭṭhaṃ dosena phandamānaṃ, mūḷhaṃ mohena phandamānaṃ, vinibaddhaṃ mānena phandamānaṃ, parāmaṭṭhaṃ diṭṭhiyā phandamānaṃ, vikkhepagataṃ uddhaccena phandamānaṃ, aniṭṭhaṅgataṃ vicikicchāya phandamānaṃ, thāmagataṃ anusayehi phandamānaṃ, lābhena phandamānaṃ, alābhena phandamānaṃ, yasena phandamānaṃ, ayasena phandamānaṃ, pasaṃsāya phandamānaṃ, nindāya phandamānaṃ, sukhena phandamānaṃ, dukkhena phandamānaṃ, jātiyā phandamānaṃ, jarāya phandamānaṃ, byādhinā phandamānaṃ, maraṇena phandamānaṃ, sokaparidevadukkhadomanassupāyāsehi phandamānaṃ, nerayikena dukkhena phandamānaṃ, tiracchānayonikena dukkhena phandamānaṃ, pettivisayikena dukkhena phandamānaṃ, mānusikena dukkhena phandamānaṃ, gabbhokkantimūlakena dukkhena phandamānaṃ, gabbhe ṭhitimūlakena dukkhena phandamānaṃ, gabbhā vuṭṭhānamūlakena dukkhena phandamānaṃ, jātassūpanibandhakena dukkhena phandamānaṃ, jātassa parādheyyakena dukkhena phandamānaṃ, attūpakkamena dukkhena phandamānaṃ, parūpakkamena dukkhena phandamānaṃ, dukkhadukkhena phandamānaṃ, saṅkhāradukkhena phandamānaṃ, vipariṇāmadukkhena phandamānaṃ, cakkhurogena dukkhena phandamānaṃ, sotarogena dukkhena phandamānaṃ, ghānarogena dukkhena . pe . jivhārogena. kāyarogena. sīsarogena. kaṇṇarogena. mukharogena. dantarogena. kāsena. sāsena. pināsena. dāhena. jarena. kucchirogena. mucchāya. pakkhandikāya. sūlāya . visucikāya. kuṭṭhena. gaṇḍena. kilāsena. sosena. apamārena. dadduyā. kaṇḍuyā. kacchuyā. rakhasāya. vitacchikāya. lohitena. pittena. madhumehena. aṃsāya. piḷakāya. bhagandalena . pittasamuṭṭhānena ābādhena. semhasamuṭṭhānena ābādhena. vātasamuṭṭhānena ābādhena. sannipātikena ābādhena. utupariṇāmajena ābādhena. visamaparihārajena ābādhena. opakkamikena ābādhena . kammavipākajena ābādhena. sītena. uṇhena. jighacchāya. pipāsāya . uccārena. passāvena. ḍaṃsamakasavātātapasarīsapasamphassena dukkhena. mātumaraṇena dukkhena. pitumaraṇena dukkhena. bhātumaraṇena dukkhena. bhaginimaraṇena dukkhena. puttamaraṇena dukkhena. dhītumaraṇena dukkhena. ñātibyasanena. bhogabyasanena. rogabyasanena. sīlabyasanena. diṭṭhibyasanena dukkhena phandamānaṃ samphandamānaṃ vipphandamānaṃ vedhamānaṃ pavedhamānaṃ sampavedhamānaṃ passāmi dakkhāmi olokemi nijjhāyāmi upaparikkhāmīti — passāmi loke pariphandamānaṃ.
KN Nidd I, 2. guhaṭṭhakasuttaniddeso, para. 129 ⇒
katamaṃ diṭṭhimamattaṃ? vīsativatthukā sakkāyadiṭṭhi, dasavatthukā micchādiṭṭhi, dasavatthukā antaggāhikā diṭṭhi; yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphandikaṃ diṭṭhisaññojanaṃ gāho paṭiggāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesaggāho viparītaggāho vipallāsaggāho micchāgāho “ayāthāvakasmiṃ yāthāvakan”ti gāho. yāvatā dvāsaṭṭhidiṭṭhigatāni, idaṃ diṭṭhimamattaṃ. mamāyite passatha phandamāneti mamāyitaṃ vatthuṃ acchedasaṃkinopi phandanti, acchindantepi phandanti, acchinnepi phandanti, mamāyitaṃ vatthuṃ vipariṇāmasaṃkinopi phandanti, vipariṇāmantepi phandanti, vipariṇatepi phandanti paphandanti samphandanti vipphandanti vedhanti pavedhanti sampavedhanti. evaṃ phandamāne paphandamāne samphandamāne vipphandamāne vedhamāne pavedhamāne sampavedhamāne passatha dakkhatha oloketha nijjhāyatha upaparikkhathāti — mamāyite passatha phandamāne.
katamaṃ diṭṭhimamattaṃ? vīsativatthukā sakkāyadiṭṭhi, dasavatthukā micchādiṭṭhi, dasavatthukā antaggāhikā diṭṭhi; yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphandikaṃ diṭṭhisaññojanaṃ gāho paṭiggāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesaggāho viparītaggāho vipallāsaggāho micchāgāho “ayāthāvakasmiṃ yāthāvakan”ti gāho. yāvatā dvāsaṭṭhidiṭṭhigatāni, idaṃ diṭṭhimamattaṃ. mamāyite passatha phandamāneti mamāyitaṃ vatthuṃ acchedasaṃkinopi phandanti, acchindantepi phandanti, acchinnepi phandanti, mamāyitaṃ vatthuṃ vipariṇāmasaṃkinopi phandanti, vipariṇāmantepi phandanti, vipariṇatepi phandanti paphandanti samphandanti vipphandanti vedhanti pavedhanti sampavedhanti. evaṃ phandamāne paphandamāne samphandamāne vipphandamāne vedhamāne pavedhamāne sampavedhamāne passatha dakkhatha oloketha nijjhāyatha upaparikkhathāti — mamāyite passatha phandamāne.
KN Nidd I, 3. duṭṭhaṭṭhakasuttaniddeso, para. 57 ⇒
yadattani passati ānisaṃsanti. yadattanīti yaṃ attani. attā vuccati diṭṭhigataṃ. attano diṭṭhiyā dve ānisaṃse passati — diṭṭhadhammikañca ānisaṃsaṃ, samparāyikañca ānisaṃsaṃ. katamo diṭṭhiyā diṭṭhadhammiko ānisaṃso? yaṃdiṭṭhiko satthā hoti, taṃdiṭṭhikā sāvakā honti. taṃdiṭṭhikaṃ satthāraṃ sāvakā sakkaronti garuṃ karonti mānenti pūjenti apacitiṃ karonti. labhati ca tatonidānaṃ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ — ayaṃ diṭṭhiyā diṭṭhadhammiko ānisaṃso. katamo diṭṭhiyā samparāyiko ānisaṃso? ayaṃ diṭṭhi alaṃ nāgattāya vā supaṇṇattāya vā yakkhattāya vā asurattāya vā gandhabbattāya vā mahārājattāya vā indattāya vā brahmattāya vā devattāya vā. ayaṃ diṭṭhi suddhiyā visuddhiyā parisuddhiyā, muttiyā vimuttiyā parimuttiyā. imāya diṭṭhiyā sujjhanti visujjhanti parisujjhanti muccanti vimuccanti parimuccanti. imāya diṭṭhiyā sujjhissāmi visujjhissāmi parisujjhissāmi, muccissāmi vimuccissāmi parimuccissāmīti āyatiṃ phalapāṭikaṅkhī hoti — ayaṃ diṭṭhiyā samparāyiko ānisaṃso. attano diṭṭhiyā ime dve ānisaṃse passati dakkhati oloketi nijjhāyati upaparikkhatīti — yadattani passati ānisaṃsaṃ.
yadattani passati ānisaṃsanti. yadattanīti yaṃ attani. attā vuccati diṭṭhigataṃ. attano diṭṭhiyā dve ānisaṃse passati — diṭṭhadhammikañca ānisaṃsaṃ, samparāyikañca ānisaṃsaṃ. katamo diṭṭhiyā diṭṭhadhammiko ānisaṃso? yaṃdiṭṭhiko satthā hoti, taṃdiṭṭhikā sāvakā honti. taṃdiṭṭhikaṃ satthāraṃ sāvakā sakkaronti garuṃ karonti mānenti pūjenti apacitiṃ karonti. labhati ca tatonidānaṃ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ — ayaṃ diṭṭhiyā diṭṭhadhammiko ānisaṃso. katamo diṭṭhiyā samparāyiko ānisaṃso? ayaṃ diṭṭhi alaṃ nāgattāya vā supaṇṇattāya vā yakkhattāya vā asurattāya vā gandhabbattāya vā mahārājattāya vā indattāya vā brahmattāya vā devattāya vā. ayaṃ diṭṭhi suddhiyā visuddhiyā parisuddhiyā, muttiyā vimuttiyā parimuttiyā. imāya diṭṭhiyā sujjhanti visujjhanti parisujjhanti muccanti vimuccanti parimuccanti. imāya diṭṭhiyā sujjhissāmi visujjhissāmi parisujjhissāmi, muccissāmi vimuccissāmi parimuccissāmīti āyatiṃ phalapāṭikaṅkhī hoti — ayaṃ diṭṭhiyā samparāyiko ānisaṃso. attano diṭṭhiyā ime dve ānisaṃse passati dakkhati oloketi nijjhāyati upaparikkhatīti — yadattani passati ānisaṃsaṃ.
KN Nidd I, 3. duṭṭhaṭṭhakasuttaniddeso, para. 75 ⇒
dhonassa hi natthi kuhiñci loke pakappitā diṭṭhi bhavābhavesūti. dhonoti. dhonā vuccati paññā — yā paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūri medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi. kiṃkāraṇā dhonā vuccati paññā? tāya paññāya kāyaduccaritaṃ dhutañca dhotañca sandhotañca niddhotañca; vacīduccaritaṃ. manoduccaritaṃ dhutañca dhotañca sandhotañca niddhotañca; rāgo dhuto ca dhoto ca sandhoto ca niddhoto ca; doso . pe . moho. kodho. upanāho. makkho. paḷāso dhuto ca dhoto ca sandhoto ca niddhoto ca; issā dhutā ca dhotā ca sandhotā ca niddhotā ca; macchariyaṃ dhutañca dhotañca sandhotañca niddhotañca; māyā dhutā ca dhotā ca sandhotā ca niddhotā ca; sāṭheyyaṃ dhutañca dhotañca sandhotañca niddhotañca; thambho dhuto ca dhoto ca sandhoto ca niddhoto ca; sārambho. māno. atimāno. mado. pamādo dhuto ca dhoto ca sandhoto ca niddhoto ca; sabbe kilesā, sabbe duccaritā, sabbe darathā, sabbe pariḷāhā, sabbe santāpā, sabbākusalābhisaṅkhārā dhutā ca dhotā ca sandhotā ca niddhotā ca. taṃkāraṇā dhonā vuccati paññā.
dhonassa hi natthi kuhiñci loke pakappitā diṭṭhi bhavābhavesūti. dhonoti. dhonā vuccati paññā — yā paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūri medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi. kiṃkāraṇā dhonā vuccati paññā? tāya paññāya kāyaduccaritaṃ dhutañca dhotañca sandhotañca niddhotañca; vacīduccaritaṃ. manoduccaritaṃ dhutañca dhotañca sandhotañca niddhotañca; rāgo dhuto ca dhoto ca sandhoto ca niddhoto ca; doso . pe . moho. kodho. upanāho. makkho. paḷāso dhuto ca dhoto ca sandhoto ca niddhoto ca; issā dhutā ca dhotā ca sandhotā ca niddhotā ca; macchariyaṃ dhutañca dhotañca sandhotañca niddhotañca; māyā dhutā ca dhotā ca sandhotā ca niddhotā ca; sāṭheyyaṃ dhutañca dhotañca sandhotañca niddhotañca; thambho dhuto ca dhoto ca sandhoto ca niddhoto ca; sārambho. māno. atimāno. mado. pamādo dhuto ca dhoto ca sandhoto ca niddhoto ca; sabbe kilesā, sabbe duccaritā, sabbe darathā, sabbe pariḷāhā, sabbe santāpā, sabbākusalābhisaṅkhārā dhutā ca dhotā ca sandhotā ca niddhotā ca. taṃkāraṇā dhonā vuccati paññā.
KN Nidd I, 4. suddhaṭṭhakasuttaniddeso, para. 5 ⇒
passāmi suddhaṃ paramaṃ aroganti. passāmi suddhanti passāmi suddhaṃ, dakkhāmi suddhaṃ, olokemi suddhaṃ, nijjhāyāmi suddhaṃ, upaparikkhāmi suddhaṃ. paramaṃ aroganti paramaṃ ārogyappattaṃ tāṇappattaṃ leṇappattaṃ saraṇappattaṃ abhayappattaṃ accutappattaṃ amatappattaṃ nibbānappattanti — passāmi suddhaṃ paramaṃ arogaṃ.
passāmi suddhaṃ paramaṃ aroganti. passāmi suddhanti passāmi suddhaṃ, dakkhāmi suddhaṃ, olokemi suddhaṃ, nijjhāyāmi suddhaṃ, upaparikkhāmi suddhaṃ. paramaṃ aroganti paramaṃ ārogyappattaṃ tāṇappattaṃ leṇappattaṃ saraṇappattaṃ abhayappattaṃ accutappattaṃ amatappattaṃ nibbānappattanti — passāmi suddhaṃ paramaṃ arogaṃ.
KN Nidd I, 5. paramaṭṭhakasuttaniddeso, para. 15 ⇒
yadattanī passati ānisaṃsaṃ, diṭṭhe sute sīlavate mute vāti. yadattanīti yaṃ attani. attā vuccati diṭṭhigataṃ. attano diṭṭhiyā dve ānisaṃse passati — diṭṭhadhammikañca ānisaṃsaṃ, samparāyikañca ānisaṃsaṃ. katamo diṭṭhiyā diṭṭhadhammiko ānisaṃso? yaṃdiṭṭhiko satthā hoti, taṃdiṭṭhikā sāvakā honti. taṃdiṭṭhikaṃ satthāraṃ sāvakā sakkaronti garuṃ karonti mānenti pūjenti, labhati ca tatonidānaṃ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ. ayaṃ diṭṭhiyā diṭṭhadhammiko ānisaṃso. katamo diṭṭhiyā samparāyiko ānisaṃso? ayaṃ diṭṭhi alaṃ nāgattāya vā supaṇṇattāya vā yakkhattāya vā asurattāya vā gandhabbattāya vā mahārājattāya vā indattāya vā brahmattāya vā devattāya vā; ayaṃ diṭṭhi alaṃ suddhiyā visuddhiyā parisuddhiyā muttiyā vimuttiyā parimuttiyā; imāya diṭṭhiyā sujjhanti visujjhanti parisujjhanti muccanti vimuccanti parimuccanti; imāya diṭṭhiyā sujjhissāmi visujjhissāmi parisujjhissāmi muccissāmi vimuccissāmi parimuccissāmi āyatiṃ phalapāṭikaṅkhī hoti. ayaṃ diṭṭhiyā samparāyiko ānisaṃso. attano diṭṭhiyā ime dve ānisaṃse passati, diṭṭhasuddhiyāpi dve ānisaṃse passati, sutasuddhiyāpi dve ānisaṃse passati, sīlasuddhiyāpi dve ānisaṃse passati, vatasuddhiyāpi dve ānisaṃse passati, mutasuddhiyāpi dve ānisaṃse passati — diṭṭhadhammikañca ānisaṃsaṃ samparāyikañca ānisaṃsaṃ. katamo mutasuddhiyā diṭṭhadhammiko ānisaṃso? yaṃdiṭṭhiko satthā hoti taṃdiṭṭhikā sāvakā honti . pe . ayaṃ mutasuddhiyā diṭṭhadhammiko ānisaṃso. katamo mutasuddhiyā samparāyiko ānisaṃso? ayaṃ diṭṭhi alaṃ nāgattāya vā . pe . ayaṃ mutasuddhiyā samparāyiko ānisaṃso. mutasuddhiyāpi ime dve ānisaṃse passati dakkhati oloketi nijjhāyati upaparikkhatīti — yadattanī passati ānisaṃsaṃ diṭṭhe sute sīlavate mute vā.
yadattanī passati ānisaṃsaṃ, diṭṭhe sute sīlavate mute vāti. yadattanīti yaṃ attani. attā vuccati diṭṭhigataṃ. attano diṭṭhiyā dve ānisaṃse passati — diṭṭhadhammikañca ānisaṃsaṃ, samparāyikañca ānisaṃsaṃ. katamo diṭṭhiyā diṭṭhadhammiko ānisaṃso? yaṃdiṭṭhiko satthā hoti, taṃdiṭṭhikā sāvakā honti. taṃdiṭṭhikaṃ satthāraṃ sāvakā sakkaronti garuṃ karonti mānenti pūjenti, labhati ca tatonidānaṃ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ. ayaṃ diṭṭhiyā diṭṭhadhammiko ānisaṃso. katamo diṭṭhiyā samparāyiko ānisaṃso? ayaṃ diṭṭhi alaṃ nāgattāya vā supaṇṇattāya vā yakkhattāya vā asurattāya vā gandhabbattāya vā mahārājattāya vā indattāya vā brahmattāya vā devattāya vā; ayaṃ diṭṭhi alaṃ suddhiyā visuddhiyā parisuddhiyā muttiyā vimuttiyā parimuttiyā; imāya diṭṭhiyā sujjhanti visujjhanti parisujjhanti muccanti vimuccanti parimuccanti; imāya diṭṭhiyā sujjhissāmi visujjhissāmi parisujjhissāmi muccissāmi vimuccissāmi parimuccissāmi āyatiṃ phalapāṭikaṅkhī hoti. ayaṃ diṭṭhiyā samparāyiko ānisaṃso. attano diṭṭhiyā ime dve ānisaṃse passati, diṭṭhasuddhiyāpi dve ānisaṃse passati, sutasuddhiyāpi dve ānisaṃse passati, sīlasuddhiyāpi dve ānisaṃse passati, vatasuddhiyāpi dve ānisaṃse passati, mutasuddhiyāpi dve ānisaṃse passati — diṭṭhadhammikañca ānisaṃsaṃ samparāyikañca ānisaṃsaṃ. katamo mutasuddhiyā diṭṭhadhammiko ānisaṃso? yaṃdiṭṭhiko satthā hoti taṃdiṭṭhikā sāvakā honti . pe . ayaṃ mutasuddhiyā diṭṭhadhammiko ānisaṃso. katamo mutasuddhiyā samparāyiko ānisaṃso? ayaṃ diṭṭhi alaṃ nāgattāya vā . pe . ayaṃ mutasuddhiyā samparāyiko ānisaṃso. mutasuddhiyāpi ime dve ānisaṃse passati dakkhati oloketi nijjhāyati upaparikkhatīti — yadattanī passati ānisaṃsaṃ diṭṭhe sute sīlavate mute vā.
KN Nidd I, 5. paramaṭṭhakasuttaniddeso, para. 17 ⇒
nihīnato passati sabbamaññanti. aññaṃ satthāraṃ dhammakkhānaṃ gaṇaṃ diṭṭhiṃ paṭipadaṃ maggaṃ hīnato nihīnato omakato lāmakato chatukkato parittato dissati passati dakkhati oloketi nijjhāyati upaparikkhatīti — nihīnato passati sabbamaññaṃ.
nihīnato passati sabbamaññanti. aññaṃ satthāraṃ dhammakkhānaṃ gaṇaṃ diṭṭhiṃ paṭipadaṃ maggaṃ hīnato nihīnato omakato lāmakato chatukkato parittato dissati passati dakkhati oloketi nijjhāyati upaparikkhatīti — nihīnato passati sabbamaññaṃ.
KN Nidd I, 5. paramaṭṭhakasuttaniddeso, para. 25 ⇒
yaṃ nissito passati hīnamaññanti. yaṃ nissitoti yaṃ satthāraṃ dhammakkhānaṃ gaṇaṃ diṭṭhiṃ paṭipadaṃ maggaṃ nissito sannissito allīno upagato ajjhosito adhimutto. passati hīnamaññanti aññaṃ satthāraṃ dhammakkhānaṃ gaṇaṃ diṭṭhiṃ paṭipadaṃ maggaṃ hīnato nihīnato omakato lāmakato chatukkato parittato dissati passati dakkhati oloketi nijjhāyati upanijjhāyati upaparikkhatīti — yaṃ nissito passati hīnamaññaṃ.
yaṃ nissito passati hīnamaññanti. yaṃ nissitoti yaṃ satthāraṃ dhammakkhānaṃ gaṇaṃ diṭṭhiṃ paṭipadaṃ maggaṃ nissito sannissito allīno upagato ajjhosito adhimutto. passati hīnamaññanti aññaṃ satthāraṃ dhammakkhānaṃ gaṇaṃ diṭṭhiṃ paṭipadaṃ maggaṃ hīnato nihīnato omakato lāmakato chatukkato parittato dissati passati dakkhati oloketi nijjhāyati upanijjhāyati upaparikkhatīti — yaṃ nissito passati hīnamaññaṃ.
KN Nidd I, 8. pasūrasuttaniddeso, para. 16 ⇒
bālaṃ dahantī mithu aññamaññanti. mithūti dve janā dve kalahakārakā dve bhaṇḍanakārakā dve bhassakārakā dve vivādakārakā dve adhikaraṇakārakā dve vādino dve sallāpakā; te aññamaññaṃ bālato hīnato nihīnato omakato lāmakato chatukkato parittato dahanti passanti dakkhanti olokenti nijjhāyanti upaparikkhantīti — bālaṃ dahantī mithu aññamaññaṃ.
bālaṃ dahantī mithu aññamaññanti. mithūti dve janā dve kalahakārakā dve bhaṇḍanakārakā dve bhassakārakā dve vivādakārakā dve adhikaraṇakārakā dve vādino dve sallāpakā; te aññamaññaṃ bālato hīnato nihīnato omakato lāmakato chatukkato parittato dahanti passanti dakkhanti olokenti nijjhāyanti upaparikkhantīti — bālaṃ dahantī mithu aññamaññaṃ.
KN Nidd I, 9. māgaṇḍiyasuttaniddeso, para. 87 ⇒
tasmā tuvaṃ momuhato dahāsīti. tasmāti tasmā taṃkāraṇā taṃhetu tappaccayā taṃnidānā momūhadhammato bāladhammato mūḷhadhammato aññāṇadhammato amarāvikkhepadhammato dahāsi passasi dakkhasi olokesi nijjhāyasi upaparikkhasīti — tasmā tuvaṃ momuhato dahāsi.
tasmā tuvaṃ momuhato dahāsīti. tasmāti tasmā taṃkāraṇā taṃhetu tappaccayā taṃnidānā momūhadhammato bāladhammato mūḷhadhammato aññāṇadhammato amarāvikkhepadhammato dahāsi passasi dakkhasi olokesi nijjhāyasi upaparikkhasīti — tasmā tuvaṃ momuhato dahāsi.
KN Nidd I, 12. cūḷaviyūhasuttaniddeso, para. 48 ⇒
tasmā hi bāloti paraṃ dahantīti. tasmāti tasmā taṃkāraṇā taṃhetu tappaccayā taṃnidānā paraṃ bālo hīno nihīno omako lāmako chatukko parittoti dahanti passanti dakkhanti olokenti nijjhāyanti upaparikkhantīti — tasmā hi bāloti paraṃ dahanti.
tasmā hi bāloti paraṃ dahantīti. tasmāti tasmā taṃkāraṇā taṃhetu tappaccayā taṃnidānā paraṃ bālo hīno nihīno omako lāmako chatukko parittoti dahanti passanti dakkhanti olokenti nijjhāyanti upaparikkhantīti — tasmā hi bāloti paraṃ dahanti.
KN Nidd I, 12. cūḷaviyūhasuttaniddeso, para. 103 ⇒
yeneva bāloti paraṃ dahātīti. yeneva hetunā yena paccayena yena kāraṇena yena pabhavena paraṃ bālato hīnato nihīnato omakato lāmakato chatukkato parittato dahati passati dakkhati oloketi nijjhāyati upaparikkhatīti — yeneva bāloti paraṃ dahāti.
yeneva bāloti paraṃ dahātīti. yeneva hetunā yena paccayena yena kāraṇena yena pabhavena paraṃ bālato hīnato nihīnato omakato lāmakato chatukkato parittato dahati passati dakkhati oloketi nijjhāyati upaparikkhatīti — yeneva bāloti paraṃ dahāti.
KN Nidd I, 12. cūḷaviyūhasuttaniddeso, para. 152 ⇒
kamettha bāloti paraṃ daheyyāti. etthāti sakāya diṭṭhiyā sakāya khantiyā sakāya ruciyā sakāya laddhiyā paraṃ bālato hīnato nihīnato omakato lāmakato chatukkato parittato kaṃ daheyya kaṃ passeyya kaṃ dakkheyya kaṃ olokeyya kaṃ nijjhāyeyya kaṃ upaparikkheyyāti — kamettha bāloti paraṃ daheyya.
kamettha bāloti paraṃ daheyyāti. etthāti sakāya diṭṭhiyā sakāya khantiyā sakāya ruciyā sakāya laddhiyā paraṃ bālato hīnato nihīnato omakato lāmakato chatukkato parittato kaṃ daheyya kaṃ passeyya kaṃ dakkheyya kaṃ olokeyya kaṃ nijjhāyeyya kaṃ upaparikkheyyāti — kamettha bāloti paraṃ daheyya.
KN Nidd I, 13. mahāviyūhasuttaniddeso, para. 18 ⇒
khemābhipassaṃ avivādabhūminti. avivādabhūmiṃ vuccati amataṃ nibbānaṃ. yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ. etaṃ avivādabhūmiṃ khemato tāṇato leṇato saraṇato abhayato accutato amatato nibbānato passanto dakkhanto olokento nijjhāyanto upaparikkhantoti — khemābhipassaṃ avivādabhūmiṃ.
khemābhipassaṃ avivādabhūminti. avivādabhūmiṃ vuccati amataṃ nibbānaṃ. yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ. etaṃ avivādabhūmiṃ khemato tāṇato leṇato saraṇato abhayato accutato amatato nibbānato passanto dakkhanto olokento nijjhāyanto upaparikkhantoti — khemābhipassaṃ avivādabhūmiṃ.
KN Nidd I, 13. mahāviyūhasuttaniddeso, para. 129 ⇒
na hi seṭṭhato passati dhammamaññanti. aññaṃ satthāraṃ dhammakkhānaṃ gaṇaṃ diṭṭhiṃ paṭipadaṃ maggaṃ aññatra satipaṭṭhānehi, aññatra sammappadhānehi, aññatra iddhipādehi, aññatra indriyehi, aññatra balehi, aññatra bojjhaṅgehi, aññatra ariyā aṭṭhaṅgikā maggā, aggaṃ seṭṭhaṃ visiṭṭhaṃ pāmokkhaṃ uttamaṃ pavaraṃ dhammaṃ na passati na dakkhati na oloketi na nijjhāyati na upaparikkhatīti — na hi seṭṭhato passati dhammamaññaṃ.
na hi seṭṭhato passati dhammamaññanti. aññaṃ satthāraṃ dhammakkhānaṃ gaṇaṃ diṭṭhiṃ paṭipadaṃ maggaṃ aññatra satipaṭṭhānehi, aññatra sammappadhānehi, aññatra iddhipādehi, aññatra indriyehi, aññatra balehi, aññatra bojjhaṅgehi, aññatra ariyā aṭṭhaṅgikā maggā, aggaṃ seṭṭhaṃ visiṭṭhaṃ pāmokkhaṃ uttamaṃ pavaraṃ dhammaṃ na passati na dakkhati na oloketi na nijjhāyati na upaparikkhatīti — na hi seṭṭhato passati dhammamaññaṃ.
KN Nidd I, 13. mahāviyūhasuttaniddeso, para. 205 ⇒
munīti monaṃ vuccati ñāṇaṃ. yā paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā, paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūri medhā parināyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi. tena ñāṇena samannāgato muni monappatto.
munīti monaṃ vuccati ñāṇaṃ. yā paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā, paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūri medhā parināyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi. tena ñāṇena samannāgato muni monappatto.
KN Nidd I, 15. attadaṇḍasuttaniddeso, para. 42 ⇒
janaṃ passatha medhaganti. jananti khattiyā ca brāhmaṇā ca vessā ca suddā ca gahaṭṭhā ca pabbajitā ca devā ca manussā ca medhagaṃ janaṃ kalahaṃ janaṃ viruddhaṃ janaṃ paṭiviruddhaṃ janaṃ āhataṃ janaṃ paccāhataṃ janaṃ āghātitaṃ janaṃ paccāghātitaṃ janaṃ passatha dakkhatha oloketha nijjhāyetha upaparikkhathāti — janaṃ passatha medhagaṃ.
janaṃ passatha medhaganti. jananti khattiyā ca brāhmaṇā ca vessā ca suddā ca gahaṭṭhā ca pabbajitā ca devā ca manussā ca medhagaṃ janaṃ kalahaṃ janaṃ viruddhaṃ janaṃ paṭiviruddhaṃ janaṃ āhataṃ janaṃ paccāhataṃ janaṃ āghātitaṃ janaṃ paccāghātitaṃ janaṃ passatha dakkhatha oloketha nijjhāyetha upaparikkhathāti — janaṃ passatha medhagaṃ.
KN Nidd II, pārāyanavaggo, pārāyanavagganiddeso, 1. ajitamāṇavapucchāniddeso, para. 53 ⇒
paññā ceva sati cāpīti. paññāti yā paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi. satīti yā sati anussati . pe . sammāsatīti — paññā ceva saticāpi, iccāyasmā ajito.
paññā ceva sati cāpīti. paññāti yā paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi. satīti yā sati anussati . pe . sammāsatīti — paññā ceva saticāpi, iccāyasmā ajito.
KN Nidd II, pārāyanavaggo, pārāyanavagganiddeso, 5. dhotakamāṇavapucchāniddeso, para. 28 ⇒
passāmahaṃ devamanussaloketi. devāti tayo devā — sammutidevā, upapattidevā, visuddhidevā. katame sammutidevā? sammutidevā vuccanti rājāno ca rājakumārā ca deviyo ca. ime vuccanti sammutidevā. katame upapattidevā? upapattidevā vuccanti cātumahārājikā devā tāvatiṃsā devā yāmā devā tusitā devā nimmānaratī devā paranimmitavasavattī devā brahmakāyikā devā ye ca devā taduttari . ime vuccanti upapattidevā. katame visuddhidevā? visuddhidevā vuccanti tathāgatasāvakā arahanto khīṇāsavā ye ca paccekabuddhā. ime vuccanti visuddhidevā. bhagavā sammutidevānañca upapattidevānañca visuddhidevānañca devo ca atidevo ca devātidevo ca sīhasīho nāganāgo gaṇigaṇī munimunī rājarājā. passāmahaṃ devamanussaloketi manussaloke devaṃ passāmi atidevaṃ passāmi devātidevaṃ passāmi dakkhāmi olokemi nijjhāyāmi upaparikkhāmīti — passāmahaṃ devamanussaloke.
passāmahaṃ devamanussaloketi. devāti tayo devā — sammutidevā, upapattidevā, visuddhidevā. katame sammutidevā? sammutidevā vuccanti rājāno ca rājakumārā ca deviyo ca. ime vuccanti sammutidevā. katame upapattidevā? upapattidevā vuccanti cātumahārājikā devā tāvatiṃsā devā yāmā devā tusitā devā nimmānaratī devā paranimmitavasavattī devā brahmakāyikā devā ye ca devā taduttari . ime vuccanti upapattidevā. katame visuddhidevā? visuddhidevā vuccanti tathāgatasāvakā arahanto khīṇāsavā ye ca paccekabuddhā. ime vuccanti visuddhidevā. bhagavā sammutidevānañca upapattidevānañca visuddhidevānañca devo ca atidevo ca devātidevo ca sīhasīho nāganāgo gaṇigaṇī munimunī rājarājā. passāmahaṃ devamanussaloketi manussaloke devaṃ passāmi atidevaṃ passāmi devātidevaṃ passāmi dakkhāmi olokemi nijjhāyāmi upaparikkhāmīti — passāmahaṃ devamanussaloke.
KN Nidd II, pārāyanavaggo, pārāyanavagganiddeso, 6. upasīvamāṇavapucchāniddeso, para. 20 ⇒
ākiñcaññaṃ pekkhamāno satimāti so brāhmaṇo pakatiyā ākiñcaññāyatanasamāpattiṃ lābhīyeva nissayaṃ na jānāti — “ayaṃ me nissayo”ti. tassa bhagavā nissayañca ācikkhati uttariñca niyyānapathaṃ. ākiñcaññāyatanasamāpattiṃ sato samāpajjitvā tato vuṭṭhahitvā tattha jāte cittacetasike dhamme aniccato pekkhamāno, dukkhato . pe . rogato. gaṇḍato. sallato. aghato. ābādhato. parato. palokato. ītito. upaddavato. bhayato. upasaggato. calato. pabhaṅguto. addhuvato. atāṇato. aleṇato. asaraṇato. asaraṇībhūtato. rittato. tucchato. suññato. anattato. ādīnavato. vipariṇāmadhammato. asārakato. aghamūlato. bhavato. vibhavato. sāsavato. saṅkhatato. mārāmisato. jātidhammato. jarādhammato. byādhidhammato. maraṇadhammato. sokaparidevadukkhadomanassupāyāsadhammato . samudayadhammato. atthaṅgamato. assādato. ādīnavato. nissaraṇato pekkhamāno dakkhamāno olokayamāno nijjhāyamāno upaparikkhamāno.
ākiñcaññaṃ pekkhamāno satimāti so brāhmaṇo pakatiyā ākiñcaññāyatanasamāpattiṃ lābhīyeva nissayaṃ na jānāti — “ayaṃ me nissayo”ti. tassa bhagavā nissayañca ācikkhati uttariñca niyyānapathaṃ. ākiñcaññāyatanasamāpattiṃ sato samāpajjitvā tato vuṭṭhahitvā tattha jāte cittacetasike dhamme aniccato pekkhamāno, dukkhato . pe . rogato. gaṇḍato. sallato. aghato. ābādhato. parato. palokato. ītito. upaddavato. bhayato. upasaggato. calato. pabhaṅguto. addhuvato. atāṇato. aleṇato. asaraṇato. asaraṇībhūtato. rittato. tucchato. suññato. anattato. ādīnavato. vipariṇāmadhammato. asārakato. aghamūlato. bhavato. vibhavato. sāsavato. saṅkhatato. mārāmisato. jātidhammato. jarādhammato. byādhidhammato. maraṇadhammato. sokaparidevadukkhadomanassupāyāsadhammato . samudayadhammato. atthaṅgamato. assādato. ādīnavato. nissaraṇato pekkhamāno dakkhamāno olokayamāno nijjhāyamāno upaparikkhamāno.
KN Nidd II, pārāyanavaggo, pārāyanavagganiddeso, 6. upasīvamāṇavapucchāniddeso, para. 25 ⇒
taṇhakkhayaṃ nattamahābhipassāti. taṇhāti rūpataṇhā . pe . dhammataṇhā. nattaṃ vuccati ratti. ahoti divaso. rattiñca divā ca taṇhakkhayaṃ rāgakkhayaṃ dosakkhayaṃ mohakkhayaṃ gatikkhayaṃ upapattikkhayaṃ paṭisandhikkhayaṃ bhavakkhayaṃ saṃsārakkhayaṃ vaṭṭakkhayaṃ passa abhipassa dakkha olokaya nijjhāya upaparikkhāti — taṇhakkhayaṃ nattamahābhipassa. tenāha bhagavā —
taṇhakkhayaṃ nattamahābhipassāti. taṇhāti rūpataṇhā . pe . dhammataṇhā. nattaṃ vuccati ratti. ahoti divaso. rattiñca divā ca taṇhakkhayaṃ rāgakkhayaṃ dosakkhayaṃ mohakkhayaṃ gatikkhayaṃ upapattikkhayaṃ paṭisandhikkhayaṃ bhavakkhayaṃ saṃsārakkhayaṃ vaṭṭakkhayaṃ passa abhipassa dakkha olokaya nijjhāya upaparikkhāti — taṇhakkhayaṃ nattamahābhipassa. tenāha bhagavā —
KN Nidd II, pārāyanavaggo, pārāyanavagganiddeso, 12. bhadrāvudhamāṇavapucchāniddeso, para. 41 ⇒
ādānasatte iti pekkhamānoti ādānasattā vuccanti ye rūpaṃ ādiyanti upādiyanti gaṇhanti parāmasanti abhinivisanti; vedanaṃ . pe . saññaṃ. saṅkhāre. viññāṇaṃ. gatiṃ. upapattiṃ. paṭisandhiṃ. bhavaṃ. saṃsāraṃ. vaṭṭaṃ ādiyanti upādiyanti gaṇhanti parāmasanti abhinivisanti. itīti padasandhi . pe . padānupubbatāpetaṃ itīti. pekkhamānoti pekkhamāno dakkhamāno dissamāno passamāno olokayamāno nijjhāyamāno upaparikkhamānoti — ādānasatte iti pekkhamāno.
ādānasatte iti pekkhamānoti ādānasattā vuccanti ye rūpaṃ ādiyanti upādiyanti gaṇhanti parāmasanti abhinivisanti; vedanaṃ . pe . saññaṃ. saṅkhāre. viññāṇaṃ. gatiṃ. upapattiṃ. paṭisandhiṃ. bhavaṃ. saṃsāraṃ. vaṭṭaṃ ādiyanti upādiyanti gaṇhanti parāmasanti abhinivisanti. itīti padasandhi . pe . padānupubbatāpetaṃ itīti. pekkhamānoti pekkhamāno dakkhamāno dissamāno passamāno olokayamāno nijjhāyamāno upaparikkhamānoti — ādānasatte iti pekkhamāno.
KN Nidd II, pārāyanavaggo, pārāyanavagganiddeso, 14. posālamāṇavapucchāniddeso, para. 64 ⇒
tato tattha vipassatīti. tatthāti ākiñcaññāyatanaṃ samāpajjitvā tato vuṭṭhahitvā tattha jāte cittacetasike dhamme aniccato vipassati, dukkhato vipassati, rogato . pe . nissaraṇato vipassati dakkhati oloketi nijjhāyati upaparikkhatīti — tato tattha vipassati.
tato tattha vipassatīti. tatthāti ākiñcaññāyatanaṃ samāpajjitvā tato vuṭṭhahitvā tattha jāte cittacetasike dhamme aniccato vipassati, dukkhato vipassati, rogato . pe . nissaraṇato vipassati dakkhati oloketi nijjhāyati upaparikkhatīti — tato tattha vipassati.
KN Nidd II, pārāyanavaggo, pārāyanavagganiddeso, 16. piṅgiyamāṇavapucchāniddeso, para. 45 ⇒
taṇhādhipanne manuje pekkhamānoti. taṇhāti rūpataṇhā . pe . dhammataṇhā. taṇhādhipanneti taṇhādhipanne taṇhānuge taṇhānugate taṇhānusaṭe taṇhāya panne paṭipanne abhibhūte pariyādinnacitte. manujeti sattādhivacanaṃ. pekkhamānoti pekkhamāno dakkhamāno olokayamāno nijjhāyamāno upaparikkhamānoti — taṇhādhipanne manuje pekkhamāno. piṅgiyāti bhagavāti. piṅgiyāti bhagavā taṃ brāhmaṇaṃ nāmena ālapati. bhagavāti gāravādhivacanametaṃ . pe . sacchikā paññatti, yadidaṃ bhagavāti — piṅgiyāti bhagavā.
taṇhādhipanne manuje pekkhamānoti. taṇhāti rūpataṇhā . pe . dhammataṇhā. taṇhādhipanneti taṇhādhipanne taṇhānuge taṇhānugate taṇhānusaṭe taṇhāya panne paṭipanne abhibhūte pariyādinnacitte. manujeti sattādhivacanaṃ. pekkhamānoti pekkhamāno dakkhamāno olokayamāno nijjhāyamāno upaparikkhamānoti — taṇhādhipanne manuje pekkhamāno. piṅgiyāti bhagavāti. piṅgiyāti bhagavā taṃ brāhmaṇaṃ nāmena ālapati. bhagavāti gāravādhivacanametaṃ . pe . sacchikā paññatti, yadidaṃ bhagavāti — piṅgiyāti bhagavā.
KN Nidd II, pārāyanavaggo, pārāyanavagganiddeso, 18. pārāyanānugītigāthāniddeso, para. 133 ⇒
passāmi naṃ manasā cakkhunāvāti yathā cakkhumā puriso āloke rūpagatāni passeyya dakkheyya olokeyya nijjhāyeyya upaparikkheyya, evamevāhaṃ buddhaṃ bhagavantaṃ manasā passāmi dakkhāmi olokemi nijjhāyāmi upaparikkhāmīti — passāmi naṃ manasā cakkhunāva.
passāmi naṃ manasā cakkhunāvāti yathā cakkhumā puriso āloke rūpagatāni passeyya dakkheyya olokeyya nijjhāyeyya upaparikkheyya, evamevāhaṃ buddhaṃ bhagavantaṃ manasā passāmi dakkhāmi olokemi nijjhāyāmi upaparikkhāmīti — passāmi naṃ manasā cakkhunāva.
KN Nidd II, khaggavisāṇasutto, paṭhamavaggo, para. 75 ⇒
ādīnavaṃ snehajaṃ pekkhamānoti. snehoti dve snehā — taṇhāsneho ca diṭṭhisneho ca . pe . ayaṃ taṇhāsneho . pe . ayaṃ diṭṭhisneho. ādīnavaṃ snehajaṃ pekkhamānoti taṇhāsneho ca diṭṭhisneho ca ādīnavaṃ snehajaṃ pekkhamāno dakkhamāno olokayamāno nijjhāyamāno upaparikkhamānoti — ādīnavaṃ snehajaṃ pekkhamāno, eko care khaggavisāṇakappo. tenāha so paccekasambuddho —
ādīnavaṃ snehajaṃ pekkhamānoti. snehoti dve snehā — taṇhāsneho ca diṭṭhisneho ca . pe . ayaṃ taṇhāsneho . pe . ayaṃ diṭṭhisneho. ādīnavaṃ snehajaṃ pekkhamānoti taṇhāsneho ca diṭṭhisneho ca ādīnavaṃ snehajaṃ pekkhamāno dakkhamāno olokayamāno nijjhāyamāno upaparikkhamānoti — ādīnavaṃ snehajaṃ pekkhamāno, eko care khaggavisāṇakappo. tenāha so paccekasambuddho —
KN Nidd II, khaggavisāṇasutto, paṭhamavaggo, para. 86 ⇒
etaṃ bhayaṃ santhave pekkhamānoti. bhayanti jātibhayaṃ jarābhayaṃ byādhibhayaṃ maraṇabhayaṃ rājabhayaṃ corabhayaṃ aggibhayaṃ udakabhayaṃ attānuvādabhayaṃ parānuvādabhayaṃ daṇḍabhayaṃ duggatibhayaṃ ūmibhayaṃ kumbhilabhayaṃ āvaṭṭabhayaṃ susumārabhayaṃ ājīvikabhayaṃ asilokabhayaṃ parisasārajjabhayaṃ madanabhayaṃ bhayānakaṃ chambhitattaṃ lomahaṃso cetaso ubbego utrāso. santhaveti dve santhavā — taṇhāsanthavo ca diṭṭhisanthavo ca . pe . ayaṃ taṇhāsanthavo . pe . ayaṃ diṭṭhisanthavo. etaṃ bhayaṃ santhave pekkhamānoti etaṃ bhayaṃ santhave pekkhamāno dakkhamāno olokayamāno nijjhāyamāno upaparikkhamānoti — etaṃ bhayaṃ santhave pekkhamāno, eko care khaggavisāṇakappo. tenāha so paccekasambuddho —
etaṃ bhayaṃ santhave pekkhamānoti. bhayanti jātibhayaṃ jarābhayaṃ byādhibhayaṃ maraṇabhayaṃ rājabhayaṃ corabhayaṃ aggibhayaṃ udakabhayaṃ attānuvādabhayaṃ parānuvādabhayaṃ daṇḍabhayaṃ duggatibhayaṃ ūmibhayaṃ kumbhilabhayaṃ āvaṭṭabhayaṃ susumārabhayaṃ ājīvikabhayaṃ asilokabhayaṃ parisasārajjabhayaṃ madanabhayaṃ bhayānakaṃ chambhitattaṃ lomahaṃso cetaso ubbego utrāso. santhaveti dve santhavā — taṇhāsanthavo ca diṭṭhisanthavo ca . pe . ayaṃ taṇhāsanthavo . pe . ayaṃ diṭṭhisanthavo. etaṃ bhayaṃ santhave pekkhamānoti etaṃ bhayaṃ santhave pekkhamāno dakkhamāno olokayamāno nijjhāyamāno upaparikkhamānoti — etaṃ bhayaṃ santhave pekkhamāno, eko care khaggavisāṇakappo. tenāha so paccekasambuddho —
KN Nidd II, khaggavisāṇasutto, paṭhamavaggo, para. 111 ⇒
viññū naro seritaṃ pekkhamānoti. viññūti paṇḍito paññavā buddhimā ñāṇī vibhāvī medhāvī. naroti satto māṇavo poso puggalo jīvo jāgu jantu indagu manujo. serīti dve serī — dhammopi serī puggalopi serī. katamo dhammo serī? cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhipādā pañcindriyāni pañca balāni satta bojjhaṅgā ariyo aṭṭhaṅgiko maggo — ayaṃ dhammo serī. katamo puggalo serī? yo iminā serinā dhammena samannāgato, so vuccati puggalo serī. viññū naro seritaṃ pekkhamānoti viññū naro seritaṃ dhammaṃ pekkhamāno, dakkhamāno olokayamāno nijjhāyamāno upaparikkhamānoti — viññū naro seritaṃ pekkhamāno, eko care khaggavisāṇakappo. tenāha so paccekasambuddho —
viññū naro seritaṃ pekkhamānoti. viññūti paṇḍito paññavā buddhimā ñāṇī vibhāvī medhāvī. naroti satto māṇavo poso puggalo jīvo jāgu jantu indagu manujo. serīti dve serī — dhammopi serī puggalopi serī. katamo dhammo serī? cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhipādā pañcindriyāni pañca balāni satta bojjhaṅgā ariyo aṭṭhaṅgiko maggo — ayaṃ dhammo serī. katamo puggalo serī? yo iminā serinā dhammena samannāgato, so vuccati puggalo serī. viññū naro seritaṃ pekkhamānoti viññū naro seritaṃ dhammaṃ pekkhamāno, dakkhamāno olokayamāno nijjhāyamāno upaparikkhamānoti — viññū naro seritaṃ pekkhamāno, eko care khaggavisāṇakappo. tenāha so paccekasambuddho —
KN Nidd II, khaggavisāṇasutto, paṭhamavaggo, para. 118 ⇒
anabhijjhitaṃ seritaṃ pekkhamānoti anabhijjhitaṃ etaṃ vatthu bālānaṃ asappurisānaṃ titthiyānaṃ titthayasāvakānaṃ, yadidaṃ — bhaṇḍukāsāyavatthavasanatā. abhijjhitaṃ etaṃ vatthu paṇḍitānaṃ sappurisānaṃ buddhasāvakānaṃ paccekabuddhānaṃ, yadidaṃ — bhaṇḍukāsāyavatthavasanatā. serīti dve serī — dhammopi serī puggalopi serī. katamo dhammo serī? cattāro satipaṭṭhānā . pe . ariyo aṭṭhaṅgiko maggo — ayaṃ dhammo serī. katamo puggalo serī? yo iminā serinā dhammena samannāgato, so vuccati puggalo serī. anabhijjhitaṃ seritaṃ pekkhamānoti seritaṃ dhammaṃ pekkhamāno dakkhamāno olokayamāno nijjhāyamāno upaparikkhamānoti — anabhijjhitaṃ seritaṃ pekkhamāno, eko care khaggavisāṇakappo. tenāha so paccekasambuddho —
anabhijjhitaṃ seritaṃ pekkhamānoti anabhijjhitaṃ etaṃ vatthu bālānaṃ asappurisānaṃ titthiyānaṃ titthayasāvakānaṃ, yadidaṃ — bhaṇḍukāsāyavatthavasanatā. abhijjhitaṃ etaṃ vatthu paṇḍitānaṃ sappurisānaṃ buddhasāvakānaṃ paccekabuddhānaṃ, yadidaṃ — bhaṇḍukāsāyavatthavasanatā. serīti dve serī — dhammopi serī puggalopi serī. katamo dhammo serī? cattāro satipaṭṭhānā . pe . ariyo aṭṭhaṅgiko maggo — ayaṃ dhammo serī. katamo puggalo serī? yo iminā serinā dhammena samannāgato, so vuccati puggalo serī. anabhijjhitaṃ seritaṃ pekkhamānoti seritaṃ dhammaṃ pekkhamāno dakkhamāno olokayamāno nijjhāyamāno upaparikkhamānoti — anabhijjhitaṃ seritaṃ pekkhamāno, eko care khaggavisāṇakappo. tenāha so paccekasambuddho —
KN Nidd II, khaggavisāṇasutto, dutiyavaggo, para. 45 ⇒
etaṃ bhayaṃ āyatiṃ pekkhamānoti. bhayanti jātibhayaṃ jarābhayaṃ byādhibhayaṃ maraṇabhayaṃ rājabhayaṃ corabhayaṃ aggibhayaṃ udakabhayaṃ attānuvādabhayaṃ parānuvādabhayaṃ daṇḍabhayaṃ duggatibhayaṃ ūmibhayaṃ kumbhilabhayaṃ āvaṭṭabhayaṃ susumārabhayaṃ ājīvakabhayaṃ asilokabhayaṃ parisasārajjabhayaṃ madanabhayaṃ bhayānakaṃ chambhitattaṃ lomahaṃso cetaso ubbego utrāso. etaṃ bhayaṃ āyatiṃ pekkhamānoti etaṃ bhayaṃ āyatiṃ pekkhamāno dakkhamāno olokayamāno nijjhāyamāno upaparikkhamānoti — etaṃ bhayaṃ āyatiṃ pekkhamāno, eko care khaggavisāṇakappo. tenāha so paccekasambuddho —
etaṃ bhayaṃ āyatiṃ pekkhamānoti. bhayanti jātibhayaṃ jarābhayaṃ byādhibhayaṃ maraṇabhayaṃ rājabhayaṃ corabhayaṃ aggibhayaṃ udakabhayaṃ attānuvādabhayaṃ parānuvādabhayaṃ daṇḍabhayaṃ duggatibhayaṃ ūmibhayaṃ kumbhilabhayaṃ āvaṭṭabhayaṃ susumārabhayaṃ ājīvakabhayaṃ asilokabhayaṃ parisasārajjabhayaṃ madanabhayaṃ bhayānakaṃ chambhitattaṃ lomahaṃso cetaso ubbego utrāso. etaṃ bhayaṃ āyatiṃ pekkhamānoti etaṃ bhayaṃ āyatiṃ pekkhamāno dakkhamāno olokayamāno nijjhāyamāno upaparikkhamānoti — etaṃ bhayaṃ āyatiṃ pekkhamāno, eko care khaggavisāṇakappo. tenāha so paccekasambuddho —
KN Paṭis, 1. mahāvaggo, 1. ñāṇakathā, 56-63. saccañāṇacatukkadvayaniddeso, para. 3 ⇒
tattha katamaṃ dukkhe ñāṇaṃ? dukkhaṃ ārabbha yā uppajjati paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūri medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi — idaṃ vuccati dukkhe ñāṇaṃ. dukkhasamudayaṃ ārabbha . pe . dukkhanirodhaṃ ārabbha . pe . dukkhanirodhagāminiṃ paṭipadaṃ ārabbha yā uppajjati paññā pajānanā . pe . amoho dhammavicayo sammādiṭṭhi — idaṃ vuccati dukkhanirodhagāminiyā paṭipadāya ñāṇaṃ. taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. tena vuccati — “dukkhe ñāṇaṃ, dukkhasamudaye ñāṇaṃ, dukkhanirodhe ñāṇaṃ, dukkhanirodhagāminiyā paṭipadāya ñāṇaṃ”.
tattha katamaṃ dukkhe ñāṇaṃ? dukkhaṃ ārabbha yā uppajjati paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūri medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi — idaṃ vuccati dukkhe ñāṇaṃ. dukkhasamudayaṃ ārabbha . pe . dukkhanirodhaṃ ārabbha . pe . dukkhanirodhagāminiṃ paṭipadaṃ ārabbha yā uppajjati paññā pajānanā . pe . amoho dhammavicayo sammādiṭṭhi — idaṃ vuccati dukkhanirodhagāminiyā paṭipadāya ñāṇaṃ. taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā. tena vuccati — “dukkhe ñāṇaṃ, dukkhasamudaye ñāṇaṃ, dukkhanirodhe ñāṇaṃ, dukkhanirodhagāminiyā paṭipadāya ñāṇaṃ”.
KN Mil, 2-3. milindapañho, meṇḍakapañhārambhakathā, aṭṭhamantaparivajjanīyaṭṭhānāni, para. 14 ⇒
“atthi me, bhante nāgasena, koci attho tumhehi saddhiṃ mantayitabbo, na tattha añño koci tatiyo icchitabbo, suññe okāse pavivitte araññe aṭṭhaṅgupāgate samaṇasāruppe. tattha so pañho pucchitabbo bhavissati, tattha me guyhaṃ na kātabbaṃ na rahassakaṃ, arahāmahaṃ rahassakaṃ suṇituṃ sumantane upagate, upamāyapi so attho upaparikkhitabbo, yathā kiṃ viya, yathā nāma, bhante nāgasena, mahāpathavī nikkhepaṃ arahati nikkhepe upagate. evameva kho, bhante nāgasena, arahāmahaṃ rahassakaṃ suṇituṃ sumantane upagate”ti. garunā saha pavivittapavanaṃ pavisitvā idamavoca — “bhante nāgasena, idha purisena mantayitukāmena aṭṭha ṭhānāni parivajjayitabbāni bhavanti, na tesu ṭhānesu viññū puriso atthaṃ manteti, mantitopi attho paripatati na sambhavati. katamāni aṭṭha ṭhānāni? visamaṭṭhānaṃ parivajjanīyaṃ, sabhayaṃ parivajjanīyaṃ, ativātaṭṭhānaṃ parivajjanīyaṃ, paṭicchannaṭṭhānaṃ parivajjanīyaṃ, devaṭṭhānaṃ parivajjanīyaṃ, pantho parivajjanīyo, saṅgāmo parivajjanīyo, udakatitthaṃ parivajjanīyaṃ. imāni aṭṭha ṭhānāni parivajjanīyānī”ti.
“atthi me, bhante nāgasena, koci attho tumhehi saddhiṃ mantayitabbo, na tattha añño koci tatiyo icchitabbo, suññe okāse pavivitte araññe aṭṭhaṅgupāgate samaṇasāruppe. tattha so pañho pucchitabbo bhavissati, tattha me guyhaṃ na kātabbaṃ na rahassakaṃ, arahāmahaṃ rahassakaṃ suṇituṃ sumantane upagate, upamāyapi so attho upaparikkhitabbo, yathā kiṃ viya, yathā nāma, bhante nāgasena, mahāpathavī nikkhepaṃ arahati nikkhepe upagate. evameva kho, bhante nāgasena, arahāmahaṃ rahassakaṃ suṇituṃ sumantane upagate”ti. garunā saha pavivittapavanaṃ pavisitvā idamavoca — “bhante nāgasena, idha purisena mantayitukāmena aṭṭha ṭhānāni parivajjayitabbāni bhavanti, na tesu ṭhānesu viññū puriso atthaṃ manteti, mantitopi attho paripatati na sambhavati. katamāni aṭṭha ṭhānāni? visamaṭṭhānaṃ parivajjanīyaṃ, sabhayaṃ parivajjanīyaṃ, ativātaṭṭhānaṃ parivajjanīyaṃ, paṭicchannaṭṭhānaṃ parivajjanīyaṃ, devaṭṭhānaṃ parivajjanīyaṃ, pantho parivajjanīyo, saṅgāmo parivajjanīyo, udakatitthaṃ parivajjanīyaṃ. imāni aṭṭha ṭhānāni parivajjanīyānī”ti.
KN Mil, 5. anumānapañho, 3. vessantaravaggo, 3. kusalākusalabalavatarapañho, para. 6 ⇒
“parittattā, mahārāja, akusalaṃ khippaṃ pariṇamati, vipulattā kusalaṃ dīghena kālena pariṇamati, upamāyapi, mahārāja, etaṃ upaparikkhitabbaṃ. yathā, mahārāja, aparante janapade kumudabhaṇḍikā nāma dhaññajāti māsalūnā antogehagatā hoti, sālayo chappañcamāsehi pariṇamanti, kiṃ panettha, mahārāja, antaraṃ ko viseso kumudabhaṇḍikāya ca sālīnañcā”ti? “parittattā, bhante, kumudabhaṇḍikāya, vipulattā ca sālīnaṃ. sālayo, bhante nāgasena, rājārahā rājabhojanaṃ, kumudabhaṇḍikā dāsakammakarānaṃ bhojanan”ti. “evameva kho, mahārāja, parittattā akusalaṃ khippaṃ pariṇamati, vipulattā kusalaṃ dīghena kālena pariṇamatī”ti.
“parittattā, mahārāja, akusalaṃ khippaṃ pariṇamati, vipulattā kusalaṃ dīghena kālena pariṇamati, upamāyapi, mahārāja, etaṃ upaparikkhitabbaṃ. yathā, mahārāja, aparante janapade kumudabhaṇḍikā nāma dhaññajāti māsalūnā antogehagatā hoti, sālayo chappañcamāsehi pariṇamanti, kiṃ panettha, mahārāja, antaraṃ ko viseso kumudabhaṇḍikāya ca sālīnañcā”ti? “parittattā, bhante, kumudabhaṇḍikāya, vipulattā ca sālīnaṃ. sālayo, bhante nāgasena, rājārahā rājabhojanaṃ, kumudabhaṇḍikā dāsakammakarānaṃ bhojanan”ti. “evameva kho, mahārāja, parittattā akusalaṃ khippaṃ pariṇamati, vipulattā kusalaṃ dīghena kālena pariṇamatī”ti.
KN Nett, 4. paṭiniddesavāro, 1. desanāhāravibhaṅgo, para. 48 ⇒
7. svāyaṃ hāro kattha sambhavati, yassa satthā vā dhammaṃ desayati aññataro vā garuṭṭhānīyo sabrahmacārī, so taṃ dhammaṃ sutvā saddhaṃ paṭilabhati. tattha yā vīmaṃsā ussāhanā tulanā upaparikkhā, ayaṃ sutamayī paññā. tathā sutena nissayena yā vīmaṃsā tulanā upaparikkhā manasānupekkhaṇā, ayaṃ cintāmayī paññā. imāhi dvīhi paññāhi manasikārasampayuttassa yaṃ ñāṇaṃ uppajjati dassanabhūmiyaṃ vā bhāvanābhūmiyaṃ vā, ayaṃ bhāvanāmayī paññā.
7. svāyaṃ hāro kattha sambhavati, yassa satthā vā dhammaṃ desayati aññataro vā garuṭṭhānīyo sabrahmacārī, so taṃ dhammaṃ sutvā saddhaṃ paṭilabhati. tattha yā vīmaṃsā ussāhanā tulanā upaparikkhā, ayaṃ sutamayī paññā. tathā sutena nissayena yā vīmaṃsā tulanā upaparikkhā manasānupekkhaṇā, ayaṃ cintāmayī paññā. imāhi dvīhi paññāhi manasikārasampayuttassa yaṃ ñāṇaṃ uppajjati dassanabhūmiyaṃ vā bhāvanābhūmiyaṃ vā, ayaṃ bhāvanāmayī paññā.
KN Nett, 4. paṭiniddesavāro, 2. vicayahāravibhaṅgo, para. 72 ⇒
17. “kusalo sabbadhammānan”ti loko nāma tividho kilesaloko bhavaloko indriyaloko. tattha kilesalokena bhavaloko samudāgacchati, so indriyāni nibbatteti, indriyesu bhāviyamānesu neyyassa pariññā bhavati. sā duvidhena upaparikkhitabbā dassanapariññāya ca bhāvanāpariññāya ca. yadā hi sekho ñeyyaṃ parijānāti, tadā nibbidāsahagatehi saññāmanasikārehi neyyaṃ pariññātaṃ bhavati. tassa dve dhammā kosallaṃ gacchanti — dassanakosallañca bhāvanākosallañca.
17. “kusalo sabbadhammānan”ti loko nāma tividho kilesaloko bhavaloko indriyaloko. tattha kilesalokena bhavaloko samudāgacchati, so indriyāni nibbatteti, indriyesu bhāviyamānesu neyyassa pariññā bhavati. sā duvidhena upaparikkhitabbā dassanapariññāya ca bhāvanāpariññāya ca. yadā hi sekho ñeyyaṃ parijānāti, tadā nibbidāsahagatehi saññāmanasikārehi neyyaṃ pariññātaṃ bhavati. tassa dve dhammā kosallaṃ gacchanti — dassanakosallañca bhāvanākosallañca.
KN Nett, 4. paṭiniddesavāro, 3. yuttihāravibhaṅgo, para. 3 ⇒
19. pañhaṃ pucchitena kati padāni pañheti padaso pariyogāhitabbaṃ vicetabbaṃ? yadi sabbāni padāni ekaṃ atthaṃ abhivadanti, eko pañho. atha cattāri padāni ekaṃ atthaṃ abhivadanti, eko pañho. atha tīṇi padāni ekaṃ atthaṃ abhivadanti, eko pañho. atha dve padāni ekaṃ atthaṃ abhivadanti, eko pañho. atha ekaṃ padaṃ ekaṃ atthaṃ abhivadati, eko pañho. taṃ upaparikkhamānena aññātabbaṃ kiṃ ime dhammā nānatthā nānābyañjanā, udāhu imesaṃ dhammānaṃ eko attho byañjanameva nānanti. yathā kiṃ bhave? yathā sā devatā bhagavantaṃ pañhaṃ pucchati.
19. pañhaṃ pucchitena kati padāni pañheti padaso pariyogāhitabbaṃ vicetabbaṃ? yadi sabbāni padāni ekaṃ atthaṃ abhivadanti, eko pañho. atha cattāri padāni ekaṃ atthaṃ abhivadanti, eko pañho. atha tīṇi padāni ekaṃ atthaṃ abhivadanti, eko pañho. atha dve padāni ekaṃ atthaṃ abhivadanti, eko pañho. atha ekaṃ padaṃ ekaṃ atthaṃ abhivadati, eko pañho. taṃ upaparikkhamānena aññātabbaṃ kiṃ ime dhammā nānatthā nānābyañjanā, udāhu imesaṃ dhammānaṃ eko attho byañjanameva nānanti. yathā kiṃ bhave? yathā sā devatā bhagavantaṃ pañhaṃ pucchati.
KN Nett, 4. paṭiniddesavāro, 7. āvaṭṭahāravibhaṅgo, para. 8 ⇒
so kathaṃ bhavati? yadā jānāti kāmānaṃ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato okārañca saṃkilesañca vodānañca nekkhamme ca ānisaṃsaṃ. tattha yā vīmaṃsā upaparikkhā ayaṃ vipassanā. ime dve dhammā bhāvanāpāripūriṃ gacchanti samatho ca vipassanā ca. imesu dvīsu dhammesu bhāviyamānesu dve dhammā pahīyanti taṇhā ca avijjā ca, imesu dvīsu dhammesu pahīnesu cattāri upādānāni nirujjhanti. upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. evametassa kevalassa dukkhakkhandhassa nirodho hoti. iti purimakāni ca dve saccāni dukkhaṃ samudayo ca, samatho ca vipassanā ca maggo. bhavanirodho nibbānaṃ imāni cattāri saccāni. tenāha bhagavā “ārambhatha nikkamathā”ti.
so kathaṃ bhavati? yadā jānāti kāmānaṃ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato okārañca saṃkilesañca vodānañca nekkhamme ca ānisaṃsaṃ. tattha yā vīmaṃsā upaparikkhā ayaṃ vipassanā. ime dve dhammā bhāvanāpāripūriṃ gacchanti samatho ca vipassanā ca. imesu dvīsu dhammesu bhāviyamānesu dve dhammā pahīyanti taṇhā ca avijjā ca, imesu dvīsu dhammesu pahīnesu cattāri upādānāni nirujjhanti. upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. evametassa kevalassa dukkhakkhandhassa nirodho hoti. iti purimakāni ca dve saccāni dukkhaṃ samudayo ca, samatho ca vipassanā ca maggo. bhavanirodho nibbānaṃ imāni cattāri saccāni. tenāha bhagavā “ārambhatha nikkamathā”ti.
KN Nett, 4. paṭiniddesavāro, 14. adhiṭṭhānahāravibhaṅgo, para. 17 ⇒
“vijjā”ti ekattatā. tattha katamā vijjā? dukkhe ñāṇaṃ, dukkhasamudaye ñāṇaṃ, dukkhanirodhe ñāṇaṃ, dukkhanirodhagāminiyā paṭipadāya ñāṇaṃ, pubbante ñāṇaṃ, aparante ñāṇaṃ, pubbantāparante ñāṇaṃ, idappaccayatāpaṭiccasamuppannesu dhammesu ñāṇaṃ, yā evarūpā paññā pajānanā vicayo pavicayo dhammavicayo saṃlakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ. ayaṃ vemattatā.
“vijjā”ti ekattatā. tattha katamā vijjā? dukkhe ñāṇaṃ, dukkhasamudaye ñāṇaṃ, dukkhanirodhe ñāṇaṃ, dukkhanirodhagāminiyā paṭipadāya ñāṇaṃ, pubbante ñāṇaṃ, aparante ñāṇaṃ, pubbantāparante ñāṇaṃ, idappaccayatāpaṭiccasamuppannesu dhammesu ñāṇaṃ, yā evarūpā paññā pajānanā vicayo pavicayo dhammavicayo saṃlakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ. ayaṃ vemattatā.
KN Nett, nayasamuṭṭhānaṃ, para. 10 ⇒
82. veyyākaraṇesu hi ye kusalākusalāti te duvidhā upaparikkhitabbā — lokavaṭṭānusārī ca lokavivaṭṭānusārī ca. vaṭṭaṃ nāma saṃsāro. vivaṭṭaṃ nibbānaṃ. kammakilesā hetu saṃsārassa. tattha kammaṃ cetanā cetasikañca niddisitabbaṃ. taṃ kathaṃ daṭṭhabbaṃ? upacayena sabbepi kilesā catūhi vipallāsehi niddisitabbā. te kattha daṭṭhabbā? dasa vatthuke kilesapuñje. katamāni dasa vatthūni? cattāro āhārā, cattāro vipallāsā, cattāri upādānāni, cattāro yogā, cattāro ganthā, cattāro āsavā, cattāro oghā, cattāro sallā, catasso viññāṇaṭṭhitiyo cattāri agatigamanāni. paṭhame āhāre paṭhamo vipallāso, dutiye āhāre dutiyo vipallāso, tatiye āhāre tatiyo vipallāso, catutthe āhāre catuttho vipallāso. paṭhame vipallāse paṭhamaṃ upādānaṃ. dutiye vipallāse dutiyaṃ upādānaṃ, tatiye vipallāse tatiyaṃ upādānaṃ, catutthe vipallāse catutthaṃ upādānaṃ. paṭhame upādāne paṭhamo yogo, dutiye upādāne dutiyo yogo, tatiye upādāne tatiyo yogo, catutthe upādāne catuttho yogo. paṭhame yoge paṭhamo gantho, dutiye yoge dutiyo gantho, tatiye yoge tatiyo gantho, catutthe yoge catuttho gantho, paṭhame ganthe paṭhamo āsavo, dutiye ganthe dutiyo āsavo, tatiye ganthe tatiyo āsavo, catutthe ganthe catuttho āsavo. paṭhame āsave paṭhamo ogho, dutiye āsave dutiyo ogho, tatiye āsave tatiyo ogho, catutthe āsave catuttho ogho. paṭhame oghe paṭhamo sallo, dutiye oghe dutiyo sallo, tatiye oghe tatiyo sallo, catutthe oghe catuttho sallo. paṭhame salle paṭhamā viññāṇaṭṭhiti, dutiye salle dutiyā viññāṇaṭṭhiti, tatiye salle tatiyā viññāṇaṭṭhiti, catutthe salle catutthī viññāṇaṭṭhiti, paṭhamāyaṃ viññāṇaṭṭhitiyaṃ paṭhamaṃ agatigamanaṃ. dutiyāyaṃ viññāṇaṭṭhitiyaṃ dutiyaṃ agatigamanaṃ. tatiyāyaṃ viññāṇaṭṭhitiyaṃ tatiyaṃ agatigamanaṃ, catutthiyaṃ viññāṇaṭṭhitiyaṃ catutthaṃ agatigamanaṃ.
82. veyyākaraṇesu hi ye kusalākusalāti te duvidhā upaparikkhitabbā — lokavaṭṭānusārī ca lokavivaṭṭānusārī ca. vaṭṭaṃ nāma saṃsāro. vivaṭṭaṃ nibbānaṃ. kammakilesā hetu saṃsārassa. tattha kammaṃ cetanā cetasikañca niddisitabbaṃ. taṃ kathaṃ daṭṭhabbaṃ? upacayena sabbepi kilesā catūhi vipallāsehi niddisitabbā. te kattha daṭṭhabbā? dasa vatthuke kilesapuñje. katamāni dasa vatthūni? cattāro āhārā, cattāro vipallāsā, cattāri upādānāni, cattāro yogā, cattāro ganthā, cattāro āsavā, cattāro oghā, cattāro sallā, catasso viññāṇaṭṭhitiyo cattāri agatigamanāni. paṭhame āhāre paṭhamo vipallāso, dutiye āhāre dutiyo vipallāso, tatiye āhāre tatiyo vipallāso, catutthe āhāre catuttho vipallāso. paṭhame vipallāse paṭhamaṃ upādānaṃ. dutiye vipallāse dutiyaṃ upādānaṃ, tatiye vipallāse tatiyaṃ upādānaṃ, catutthe vipallāse catutthaṃ upādānaṃ. paṭhame upādāne paṭhamo yogo, dutiye upādāne dutiyo yogo, tatiye upādāne tatiyo yogo, catutthe upādāne catuttho yogo. paṭhame yoge paṭhamo gantho, dutiye yoge dutiyo gantho, tatiye yoge tatiyo gantho, catutthe yoge catuttho gantho, paṭhame ganthe paṭhamo āsavo, dutiye ganthe dutiyo āsavo, tatiye ganthe tatiyo āsavo, catutthe ganthe catuttho āsavo. paṭhame āsave paṭhamo ogho, dutiye āsave dutiyo ogho, tatiye āsave tatiyo ogho, catutthe āsave catuttho ogho. paṭhame oghe paṭhamo sallo, dutiye oghe dutiyo sallo, tatiye oghe tatiyo sallo, catutthe oghe catuttho sallo. paṭhame salle paṭhamā viññāṇaṭṭhiti, dutiye salle dutiyā viññāṇaṭṭhiti, tatiye salle tatiyā viññāṇaṭṭhiti, catutthe salle catutthī viññāṇaṭṭhiti, paṭhamāyaṃ viññāṇaṭṭhitiyaṃ paṭhamaṃ agatigamanaṃ. dutiyāyaṃ viññāṇaṭṭhitiyaṃ dutiyaṃ agatigamanaṃ. tatiyāyaṃ viññāṇaṭṭhitiyaṃ tatiyaṃ agatigamanaṃ, catutthiyaṃ viññāṇaṭṭhitiyaṃ catutthaṃ agatigamanaṃ.
KN Peṭ, 3. suttādhiṭṭhānatatiyabhūmi, , para. 27 ⇒
ettha pana keci dhammā sādhāraṇā bhavanti. hetu khalu āditoyeva sutte nikkhipissanti. yathā kiṃ bhave cattārimāni, bhikkhave, agatigamanāni. tattha yañca chandāgatiṃ gacchati yañca bhayāgatiṃ gacchati, ayaṃ lobho akusalamūlaṃ. yaṃ dosā, ayaṃ dosoyeva . yaṃ mohā, ayaṃ mohoyeva. evaṃ imāni tīṇi akusalamūlāni āditoyeva upaparikkhitabbāni. yattha ekaṃ niddisitabbaṃ, tattha ekaṃ niddisīyati. tathā dve yathā tīṇi, na hi ādīhi anikkhitte hetu vā nissando vā phalaṃ vā niddisitabbaṃ.
ettha pana keci dhammā sādhāraṇā bhavanti. hetu khalu āditoyeva sutte nikkhipissanti. yathā kiṃ bhave cattārimāni, bhikkhave, agatigamanāni. tattha yañca chandāgatiṃ gacchati yañca bhayāgatiṃ gacchati, ayaṃ lobho akusalamūlaṃ. yaṃ dosā, ayaṃ dosoyeva . yaṃ mohā, ayaṃ mohoyeva. evaṃ imāni tīṇi akusalamūlāni āditoyeva upaparikkhitabbāni. yattha ekaṃ niddisitabbaṃ, tattha ekaṃ niddisīyati. tathā dve yathā tīṇi, na hi ādīhi anikkhitte hetu vā nissando vā phalaṃ vā niddisitabbaṃ.
KN Peṭ, 3. suttādhiṭṭhānatatiyabhūmi, , para. 36 ⇒
tattha yā asubhāya upaparikkhā, ayaṃ kāmesu ādīnavadassanena pariccāgo. indriyesu susaṃvuto tasseva alobhassa pāripūriyaṃ mama āyatanasocitaṃ anupādāya. bhojanamhi ca mattaññunti rasataṇhāpahānaṃ. iti ayaṃ alobho asubhānupassitāya vatthuto dhārayati, so alobho hetu. indriyesu guttadvāratāya gocarato dhārayati, bhojanemattaññutāya parato dhārayati, ayaṃ nissando. taṃ ve nappasahati māro, vāto selaṃ va pabbatanti, idaṃ phalaṃ. iti yoyeva dhammo ādimhi nikkhitto, soyeva majjhe ceva avasāne ca.
tattha yā asubhāya upaparikkhā, ayaṃ kāmesu ādīnavadassanena pariccāgo. indriyesu susaṃvuto tasseva alobhassa pāripūriyaṃ mama āyatanasocitaṃ anupādāya. bhojanamhi ca mattaññunti rasataṇhāpahānaṃ. iti ayaṃ alobho asubhānupassitāya vatthuto dhārayati, so alobho hetu. indriyesu guttadvāratāya gocarato dhārayati, bhojanemattaññutāya parato dhārayati, ayaṃ nissando. taṃ ve nappasahati māro, vāto selaṃ va pabbatanti, idaṃ phalaṃ. iti yoyeva dhammo ādimhi nikkhitto, soyeva majjhe ceva avasāne ca.
KN Peṭ, 4. suttavicayacatutthabhūmi, , para. 2 ⇒
tattha kusalehi dhammehi akusalehi dhammehi pubbāparaso sādhukaṃ upaparikkhiyati. kiṃnu kho idaṃ suttaṃ ārabhi . pe . tehi suttehi saha adhisannaṭṭhehi yujjati udāhu na yujjatīti?
tattha kusalehi dhammehi akusalehi dhammehi pubbāparaso sādhukaṃ upaparikkhiyati. kiṃnu kho idaṃ suttaṃ ārabhi . pe . tehi suttehi saha adhisannaṭṭhehi yujjati udāhu na yujjatīti?
KN Peṭ, 4. suttavicayacatutthabhūmi, , para. 3 ⇒
yathā bhagavā kilese ādimhi tattha deseti. kiṃ desitaṃ? tesaṃ kilesānaṃ pahānaṃ udāhu no desitanti upaparikkhitabbaṃ. yadi na desitaṃ bhagavati tesaṃ kilesānaṃ pahānaṃ kusalā dhammā pariyesitabbā yattha te akusalā pahānaṃ gacchanti. sace samannehamāno na labhati. tattha akusalā dhammā apakaḍḍhitabbā vīmaṃsitabbā, saṃkilesabhāgiyasuttaṃ, yadi kilesā apakaḍḍhiyantā. ye vā na denti tattha upaparikkhitabbā ariyamaggadhammā tāsu bhūmīsu kilesā pahānaṃ gacchanti, udāhu na gacchantīti. yattakā pana kilesā desitā. na tattakā ariyadhammā desitā. yattha kilesā pahānaṃ gacchanti, tattha ye kilesā ariyadhammānaṃ paṭipakkhena na yujjanti, te apakaḍḍhitabbā, sace apakaḍḍhiyantā yojanaṃ deti. tattha evaṃ vīmaṃsitabbaṃ. dve tīṇi vā taduttari vā kilesā ekena ariyamaggena pahānaṃ gacchantīti. sace evaṃ vīmaṃsiyantā yojanaṃ deti, tattha upaparikkhitabbaṃ. paramparāya vā piṭakasampadānena vā suttassa attho ca nattho ca. yaṃ vā na sakkā suttaṃ niddisituṃ neva suttaṃ vicikicchitabbaṃ. evaṃ yathā ādimhi kusalā dhammā honti. ye kilesā te pahīneyyāti. te upaparikkhitabbā. puro vā kusalo paṭipakkhena vā puro desanā, anūnā anadhikā uggahetabbā. yathā paṭhamo uttilo yesamidāni kilesānaṃ ye ariyadhammā desitā ime kilesā imehi ariyadhammehi pahīyanti, udāhu nappahīyantīti vicinitabbā. yadi upaparikkhiyamānā yujjanti, gahetabbā. atha na yujjanti, ye kilesā apaṭipakkhā honti, te kilesā aparipakkhitabbā. ye ca ariyadhammā paṭipakkhā honti, te ariyadhammā apakaḍḍhitabbā . na hi ariyadhammā anāgāmikilesappahānaṃ gacchanti, nāpi ariyadhammā sabbakilesānaṃ pahānāya saṃvattanti. yathā kusalā mettā akusalo rāgo na tu kusalā mettāti kāretvā akusalassa rāgassa pahānāya sambhavati byāpādo mettāya pahānaṃ gacchati. tasmā ubho kilesā upaparikkhitabbā. yo yo ca dhammo upadisiyati kusalo vā akusalo vā so apakaḍḍhitabbo. sace te yujjanti apakaḍḍhiyamāno natthi upaparikkhitabbaṃ. dve vā kilesā ekena ariyadhammena pahīneyyāti dvīhi vā ariyadhammehi eko vā kileso pahīyatīti.
yathā bhagavā kilese ādimhi tattha deseti. kiṃ desitaṃ? tesaṃ kilesānaṃ pahānaṃ udāhu no desitanti upaparikkhitabbaṃ. yadi na desitaṃ bhagavati tesaṃ kilesānaṃ pahānaṃ kusalā dhammā pariyesitabbā yattha te akusalā pahānaṃ gacchanti. sace samannehamāno na labhati. tattha akusalā dhammā apakaḍḍhitabbā vīmaṃsitabbā, saṃkilesabhāgiyasuttaṃ, yadi kilesā apakaḍḍhiyantā. ye vā na denti tattha upaparikkhitabbā ariyamaggadhammā tāsu bhūmīsu kilesā pahānaṃ gacchanti, udāhu na gacchantīti. yattakā pana kilesā desitā. na tattakā ariyadhammā desitā. yattha kilesā pahānaṃ gacchanti, tattha ye kilesā ariyadhammānaṃ paṭipakkhena na yujjanti, te apakaḍḍhitabbā, sace apakaḍḍhiyantā yojanaṃ deti. tattha evaṃ vīmaṃsitabbaṃ. dve tīṇi vā taduttari vā kilesā ekena ariyamaggena pahānaṃ gacchantīti. sace evaṃ vīmaṃsiyantā yojanaṃ deti, tattha upaparikkhitabbaṃ. paramparāya vā piṭakasampadānena vā suttassa attho ca nattho ca. yaṃ vā na sakkā suttaṃ niddisituṃ neva suttaṃ vicikicchitabbaṃ. evaṃ yathā ādimhi kusalā dhammā honti. ye kilesā te pahīneyyāti. te upaparikkhitabbā. puro vā kusalo paṭipakkhena vā puro desanā, anūnā anadhikā uggahetabbā. yathā paṭhamo uttilo yesamidāni kilesānaṃ ye ariyadhammā desitā ime kilesā imehi ariyadhammehi pahīyanti, udāhu nappahīyantīti vicinitabbā. yadi upaparikkhiyamānā yujjanti, gahetabbā. atha na yujjanti, ye kilesā apaṭipakkhā honti, te kilesā aparipakkhitabbā. ye ca ariyadhammā paṭipakkhā honti, te ariyadhammā apakaḍḍhitabbā . na hi ariyadhammā anāgāmikilesappahānaṃ gacchanti, nāpi ariyadhammā sabbakilesānaṃ pahānāya saṃvattanti. yathā kusalā mettā akusalo rāgo na tu kusalā mettāti kāretvā akusalassa rāgassa pahānāya sambhavati byāpādo mettāya pahānaṃ gacchati. tasmā ubho kilesā upaparikkhitabbā. yo yo ca dhammo upadisiyati kusalo vā akusalo vā so apakaḍḍhitabbo. sace te yujjanti apakaḍḍhiyamāno natthi upaparikkhitabbaṃ. dve vā kilesā ekena ariyadhammena pahīneyyāti dvīhi vā ariyadhammehi eko vā kileso pahīyatīti.
KN Peṭ, 4. suttavicayacatutthabhūmi, , para. 4 ⇒
atha vā evampi upaparikkhiyamānaṃ yujjati, tattha vīmaṃsitabbaṃ vā yathā yujjati tattha vīmaṃsitabbaṃ vā, yathā nanu sakkā suttaṃ niddisituṃ, na hi sutte vicikicchitabbaṃ. kileso maṃ ariyadhammesu desitesu ubhayato upaparikkhitabbaṃ. kira ye vā ime kilesā desitā ye ca ariyadhammā desitā gāthāya vā byākaraṇena vā, kiṃ nu kho ime kilesā imehi ariyadhammehi pahīyanti, udāhu nappahīyanti? ime vā ariyadhammā imesaṃ kilesānaṃ pahānāya saṃvattantīti. kiñcāpi kusalehi dhammehi akusalā dhammā pahānaṃ gacchanti. na tu sabbehi ariyadhammehi sabbākusalā pahānaṃ gacchanti. yathā mettā kusalo akusalo ca rāgo na tu kusalā mettā akusalo rāgoti kāretvā mettāya rāgo pahānaṃ, byāpādo mettāya pahānaṃ gacchanti. evaṃ kilesoti kāretvā suttena pahānaṃ gacchati. na sutto dhammoti kāretvā sabbaṃ kilesassa pahānāya saṃvattati. yaṃ tu suttassa ariyadhammo saṃkilesapaṭipakkho, so tena pahānaṃ gacchatīti.
atha vā evampi upaparikkhiyamānaṃ yujjati, tattha vīmaṃsitabbaṃ vā yathā yujjati tattha vīmaṃsitabbaṃ vā, yathā nanu sakkā suttaṃ niddisituṃ, na hi sutte vicikicchitabbaṃ. kileso maṃ ariyadhammesu desitesu ubhayato upaparikkhitabbaṃ. kira ye vā ime kilesā desitā ye ca ariyadhammā desitā gāthāya vā byākaraṇena vā, kiṃ nu kho ime kilesā imehi ariyadhammehi pahīyanti, udāhu nappahīyanti? ime vā ariyadhammā imesaṃ kilesānaṃ pahānāya saṃvattantīti. kiñcāpi kusalehi dhammehi akusalā dhammā pahānaṃ gacchanti. na tu sabbehi ariyadhammehi sabbākusalā pahānaṃ gacchanti. yathā mettā kusalo akusalo ca rāgo na tu kusalā mettā akusalo rāgoti kāretvā mettāya rāgo pahānaṃ, byāpādo mettāya pahānaṃ gacchanti. evaṃ kilesoti kāretvā suttena pahānaṃ gacchati. na sutto dhammoti kāretvā sabbaṃ kilesassa pahānāya saṃvattati. yaṃ tu suttassa ariyadhammo saṃkilesapaṭipakkho, so tena pahānaṃ gacchatīti.
KN Peṭ, 4. suttavicayacatutthabhūmi, , para. 5 ⇒
41. tattha kusale desite sutte byākaraṇe vā saṃkilesā na yujjanti ariyadhammā vā, te mahāpadese niddisitabbāvayavena apakaḍḍhitabbā . tattha kilesehi ca desitehi ariyadhammesu ca yadipi tena ariyadhammena te kilesā pahānaṃ gacchanti. tatthapi uttari upaparikkhitabbaṃ. kena kāraṇena ete kilesā pajahitabbā, kena kāraṇena ariyadhammā desitāti? yena yena vā ākārena ariyadhammā desitā, tena tena pakārena ayaṃ kileso ṭhito. atthi hi eko kileso, tena vā ariyadhammā na aññathā aññathā pahātabbo, yathā diṭṭhi rāgo avijjā ca dassanena pahātabbā. sā ce evañca avijjā bhāvanāya bhūmi vā dhammā bhāvanāya pahātabbā. sāyeva uddhaṃbhāgiyaṃ asaṅkhatadassanāya vimuttiyā animittena cetosamādhinā amanasikārena pahīyati. evaṃ sātthaṃ sabyañjanaṃ upaparikkhitabbaṃ. ye dassanena pahātabbā kilesā dassanākārena ariyadhammo desito, bhāvanāya pahātabbā bhāvanākārena ariyadhammo desito, patisevanā pahātabbā patisevanākārena ariyadhammo desito, evaṃ vinodanapahātabbā yāva satta āsavā kātabbā, yāvaññathā. aññathā hesa dhammo pahātabbo aññenākārena ariyadhammo desito, so ariyadhammo aññathā pariyesitabbo. yadi ayaṃ dhammo pariyesato yo ca deseti yena yenākārena, so ariyadhammo pariyesitabbo, tenākārena kileso pahīyati. so tattha upaparikkhitabbo. atha na yujjati yadi hi tena suttena vihitaṃ suttaṃ vīmaṃsitabbaṃ. yathā yujjati, tathā gahetabbaṃ. yathā na yujjati, tathā na gahetabbaṃ, addhā etaṃ bhagavatā na bhāsitaṃ, āyasmatā vā duggahitaṃ, yathā mahāpadese niddisitabbaṃ, bhagavatā yathābhūtaṃ desitaṃ, yo ca dhammo desito kusalo ca akusalo ca tassa dhammassa paccayo pariyesitabbo. na hi paccayā vinā dhammo appaccayo uppajjati. tattha ko ākāro pariyesanāya?
41. tattha kusale desite sutte byākaraṇe vā saṃkilesā na yujjanti ariyadhammā vā, te mahāpadese niddisitabbāvayavena apakaḍḍhitabbā . tattha kilesehi ca desitehi ariyadhammesu ca yadipi tena ariyadhammena te kilesā pahānaṃ gacchanti. tatthapi uttari upaparikkhitabbaṃ. kena kāraṇena ete kilesā pajahitabbā, kena kāraṇena ariyadhammā desitāti? yena yena vā ākārena ariyadhammā desitā, tena tena pakārena ayaṃ kileso ṭhito. atthi hi eko kileso, tena vā ariyadhammā na aññathā aññathā pahātabbo, yathā diṭṭhi rāgo avijjā ca dassanena pahātabbā. sā ce evañca avijjā bhāvanāya bhūmi vā dhammā bhāvanāya pahātabbā. sāyeva uddhaṃbhāgiyaṃ asaṅkhatadassanāya vimuttiyā animittena cetosamādhinā amanasikārena pahīyati. evaṃ sātthaṃ sabyañjanaṃ upaparikkhitabbaṃ. ye dassanena pahātabbā kilesā dassanākārena ariyadhammo desito, bhāvanāya pahātabbā bhāvanākārena ariyadhammo desito, patisevanā pahātabbā patisevanākārena ariyadhammo desito, evaṃ vinodanapahātabbā yāva satta āsavā kātabbā, yāvaññathā. aññathā hesa dhammo pahātabbo aññenākārena ariyadhammo desito, so ariyadhammo aññathā pariyesitabbo. yadi ayaṃ dhammo pariyesato yo ca deseti yena yenākārena, so ariyadhammo pariyesitabbo, tenākārena kileso pahīyati. so tattha upaparikkhitabbo. atha na yujjati yadi hi tena suttena vihitaṃ suttaṃ vīmaṃsitabbaṃ. yathā yujjati, tathā gahetabbaṃ. yathā na yujjati, tathā na gahetabbaṃ, addhā etaṃ bhagavatā na bhāsitaṃ, āyasmatā vā duggahitaṃ, yathā mahāpadese niddisitabbaṃ, bhagavatā yathābhūtaṃ desitaṃ, yo ca dhammo desito kusalo ca akusalo ca tassa dhammassa paccayo pariyesitabbo. na hi paccayā vinā dhammo appaccayo uppajjati. tattha ko ākāro pariyesanāya?
KN Peṭ, 6. suttatthasamuccayabhūmi, para. 34 ⇒
tattha katamā vipassanā? khandhesu vā dhātūsu vā āyatanesu vā nāmarūpesu vā paṭiccasamuppādesu vā paṭiccasamuppannesu vā dhammesu dukkhesu vā samudayesu vā nirodhe vā magge vā kusalākusalesu vā dhammesu sāvajjānavajjesu vā kaṇhasukkesu vā sevitabbāsevitabbesu vā so yathābhūtaṃ vicayo pavicayo vīmaṃsā paravīmaṃsā gāhanā aggāhanā pariggāhanā cittena paricitanā tulanā upaparikkhā ñāṇaṃ vijjā vā cakkhu buddhi medhā paññā obhāso āloko ābhā pabhā khaggo nārāco dhammavicayasambojjhaṅgo sammādiṭṭhi maggaṅgaṃ, ayaṃ vipassanā. tenesā vipassanā iti vuccati vividhā vā esā vipassanāti, tasmā esā vipassanāti vuccati. dvidhā cesā hi vipassanā dhammavipassanāti vuccati, dvidhā imāya passati subhañca asubhañca kaṇhañca sukkañca sevitabbañca asevitabbañca kammañca vipākañca bandhañca vimokkhañca ācayañca apacayañca pavattiñca nivattiñca saṃkilesañca vodānañca, evaṃ vipassanāti vuccati. atha vā vīti upasaggo passanāti attho tasmā vipassanāti vuccate, ayaṃ vipassanā.
tattha katamā vipassanā? khandhesu vā dhātūsu vā āyatanesu vā nāmarūpesu vā paṭiccasamuppādesu vā paṭiccasamuppannesu vā dhammesu dukkhesu vā samudayesu vā nirodhe vā magge vā kusalākusalesu vā dhammesu sāvajjānavajjesu vā kaṇhasukkesu vā sevitabbāsevitabbesu vā so yathābhūtaṃ vicayo pavicayo vīmaṃsā paravīmaṃsā gāhanā aggāhanā pariggāhanā cittena paricitanā tulanā upaparikkhā ñāṇaṃ vijjā vā cakkhu buddhi medhā paññā obhāso āloko ābhā pabhā khaggo nārāco dhammavicayasambojjhaṅgo sammādiṭṭhi maggaṅgaṃ, ayaṃ vipassanā. tenesā vipassanā iti vuccati vividhā vā esā vipassanāti, tasmā esā vipassanāti vuccati. dvidhā cesā hi vipassanā dhammavipassanāti vuccati, dvidhā imāya passati subhañca asubhañca kaṇhañca sukkañca sevitabbañca asevitabbañca kammañca vipākañca bandhañca vimokkhañca ācayañca apacayañca pavattiñca nivattiñca saṃkilesañca vodānañca, evaṃ vipassanāti vuccati. atha vā vīti upasaggo passanāti attho tasmā vipassanāti vuccate, ayaṃ vipassanā.
KN Peṭ, 7. hārasampātabhūmi, para. 3 ⇒
vitakkāti tayo vitakkā — nekkhammavitakko abyāpādavitakko avihiṃsāvitakko. tattha paṭhamābhinipāto vitakko, paṭiladdhassa vicaraṇaṃ vicāro. yathā puriso dūrato purisaṃ passati āgacchantaṃ, na ca tāva jānāti eso itthīti vā purisoti vā yadā tu paṭilabhati itthīti vā purisoti vā evaṃ vaṇṇoti vā evaṃ saṇṭhānoti vā ime vitakkayanto uttari upaparikkhanti kiṃ nu kho ayaṃ sīlavā udāhu dussīlo aḍḍho vā duggatoti vā. evaṃ vicāro vitakke appeti, vicāro cariyati ca anuvattati ca. yathā pakkhī pubbaṃ āyūhati pacchā nāyūhati yathā āyūhanā evaṃ vitakko, yathā pakkhānaṃ pasāraṇaṃ evaṃ vicāro anupālati vitakketi vicarati vicāreti. vitakkayati vitakketi, anuvicarati vicāreti. kāmasaññāya paṭipakkho vitakko, byāpādasaññāya vihiṃsasaññāya ca paṭipakkho vicāro. vitakkānaṃ kammaṃ akusalassa amanasikāro, vicārānaṃ kammaṃ jeṭṭhānaṃ saṃvāraṇā. yathā paliko tuṇhiko sajjhāyaṃ karoti evaṃ vitakko, yathā taṃyeva anupassati evaṃ vicāro. yathā apariññā evaṃ vitakko. yathā pariññā evaṃ vicāro. niruttipaṭisambhidāyañca paṭibhānapaṭisambhidāyañca vitakko, dhammapaṭisambhidāyañca atthapaṭisambhidāyañca vicāro. kallitā kosallattaṃ cittassa vitakko, abhinīhārakosallaṃ cittassa vicāro . idaṃ kusalaṃ idaṃ akusalaṃ idaṃ bhāvetabbaṃ idaṃ pahātabbaṃ idaṃ sacchikātabbanti vitakko, yathā pahānañca bhāvanā ca sacchikiriyā ca evaṃ vicāro. imesu vitakkavicāresu ṭhitassa duvidhaṃ dukkhaṃ na uppajjati kāyikañca cetasikañca; duvidhaṃ sukhaṃ uppajjati kāyikañca cetasikañca. iti vitakkajanitaṃ cetasikaṃ sukhaṃ pīti kāyikaṃ sukhaṃ kāyikoyeva. yā tattha cittassa ekaggatā, ayaṃ samādhi. iti paṭhamaṃ jhānaṃ pañcaṅgavippahīnaṃ pañcaṅgasamannāgataṃ.
vitakkāti tayo vitakkā — nekkhammavitakko abyāpādavitakko avihiṃsāvitakko. tattha paṭhamābhinipāto vitakko, paṭiladdhassa vicaraṇaṃ vicāro. yathā puriso dūrato purisaṃ passati āgacchantaṃ, na ca tāva jānāti eso itthīti vā purisoti vā yadā tu paṭilabhati itthīti vā purisoti vā evaṃ vaṇṇoti vā evaṃ saṇṭhānoti vā ime vitakkayanto uttari upaparikkhanti kiṃ nu kho ayaṃ sīlavā udāhu dussīlo aḍḍho vā duggatoti vā. evaṃ vicāro vitakke appeti, vicāro cariyati ca anuvattati ca. yathā pakkhī pubbaṃ āyūhati pacchā nāyūhati yathā āyūhanā evaṃ vitakko, yathā pakkhānaṃ pasāraṇaṃ evaṃ vicāro anupālati vitakketi vicarati vicāreti. vitakkayati vitakketi, anuvicarati vicāreti. kāmasaññāya paṭipakkho vitakko, byāpādasaññāya vihiṃsasaññāya ca paṭipakkho vicāro. vitakkānaṃ kammaṃ akusalassa amanasikāro, vicārānaṃ kammaṃ jeṭṭhānaṃ saṃvāraṇā. yathā paliko tuṇhiko sajjhāyaṃ karoti evaṃ vitakko, yathā taṃyeva anupassati evaṃ vicāro. yathā apariññā evaṃ vitakko. yathā pariññā evaṃ vicāro. niruttipaṭisambhidāyañca paṭibhānapaṭisambhidāyañca vitakko, dhammapaṭisambhidāyañca atthapaṭisambhidāyañca vicāro. kallitā kosallattaṃ cittassa vitakko, abhinīhārakosallaṃ cittassa vicāro . idaṃ kusalaṃ idaṃ akusalaṃ idaṃ bhāvetabbaṃ idaṃ pahātabbaṃ idaṃ sacchikātabbanti vitakko, yathā pahānañca bhāvanā ca sacchikiriyā ca evaṃ vicāro. imesu vitakkavicāresu ṭhitassa duvidhaṃ dukkhaṃ na uppajjati kāyikañca cetasikañca; duvidhaṃ sukhaṃ uppajjati kāyikañca cetasikañca. iti vitakkajanitaṃ cetasikaṃ sukhaṃ pīti kāyikaṃ sukhaṃ kāyikoyeva. yā tattha cittassa ekaggatā, ayaṃ samādhi. iti paṭhamaṃ jhānaṃ pañcaṅgavippahīnaṃ pañcaṅgasamannāgataṃ.

Comments
Post a Comment