Monday, September 2, 2019

every sutta reference to Dhamma-vitakka

AN 3.102: dhamma vitakka is thoughts connected to Dhamma teaching and meditation, samadhi context, but probably falls short of first jhana
AN 5.73: dhamma vitakka explicit connection to jhana, samadhi, samatha
AN 7.95-96-622 : refers to mano of 6 salayatana
AN 11.22-29-454-501  : refers to mano of 6 salayatana
DN 22: refers to mano of 6 salayatana
KN Iti 68: samadhi implied, usage is similar to SN 56.1 and SN 56.7, since it leads to nirvana
MN 10: refers to mano of 6 salayatana




DN
DN 2, 9. mahāsatipaṭṭhānasuttaṃ, samudayasaccaniddeso (DN 22.16), para. 11
“rūpavitakko loke. saddavitakko loke. gandhavitakko loke. rasavitakko loke. phoṭṭhabbavitakko loke. dhammavitakko loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

DN 2, 9. mahāsatipaṭṭhānasuttaṃ, nirodhasaccaniddeso (DN 22.17), para. 11
“rūpavitakko loke. saddavitakko loke. gandhavitakko loke. rasavitakko loke. phoṭṭhabbavitakko loke. dhammavitakko loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.

MN
MN 1, 1. mūlapariyāyavaggo, 10. mahāsatipaṭṭhānasuttaṃ, samudayasaccaniddeso (MN 10.17), para. 11
“rūpavitakko loke. saddavitakko loke. gandhavitakko loke. rasavitakko loke. phoṭṭhabbavitakko loke. dhammavitakko loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati.

MN 1, 1. mūlapariyāyavaggo, 10. mahāsatipaṭṭhānasuttaṃ, nirodhasaccaniddeso (MN 10.18), para. 11
“rūpavitakko loke. saddavitakko loke. gandhavitakko loke. rasavitakko loke. phoṭṭhabbavitakko loke. dhammavitakko loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā pahīyamānā pahīyati, ettha nirujjhamānā nirujjhati.

SN
AN
AN 3, 2. dutiyapaṇṇāsakaṃ, (10) 5. loṇakapallavaggo, 10. paṃsudhovakasuttaṃ (AN 3.102), para. 2
“evamevaṃ kho, bhikkhave, santi adhicittamanuyuttassa bhikkhuno oḷārikā upakkilesā kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ, tamenaṃ sacetaso bhikkhu dabbajātiko pajahati vinodeti byantīkaroti anabhāvaṃ gameti. tasmiṃ pahīne tasmiṃ byantīkate santi adhicittamanuyuttassa bhikkhuno majjhimasahagatā upakkilesā kāmavitakko byāpādavitakko vihiṃsāvitakko, tamenaṃ sacetaso bhikkhu dabbajātiko pajahati vinodeti byantīkaroti anabhāvaṃ gameti. tasmiṃ pahīne tasmiṃ byantīkate santi adhicittamanuyuttassa bhikkhuno sukhumasahagatā upakkilesā ñātivitakko janapadavitakko anavaññattipaṭisaṃyutto vitakko, tamenaṃ sacetaso bhikkhu dabbajātiko pajahati vinodeti byantīkaroti anabhāvaṃ gameti. tasmiṃ pahīne tasmiṃ byantīkate athāparaṃ dhammavitakkāvasissati . so hoti samādhi na ceva santo na ca paṇīto nappaṭippassaddhaladdho na ekodibhāvādhigato sasaṅkhāraniggayhavāritagato hoti. so, bhikkhave, samayo yaṃ taṃ cittaṃ ajjhattaṃyeva santiṭṭhati sannisīdati ekodi hoti samādhiyati. so hoti samādhi santo paṇīto paṭippassaddhiladdho ekodibhāvādhigato na sasaṅkhāraniggayhavāritagato. yassa yassa ca abhiññā sacchikaraṇīyassa dhammassa cittaṃ abhininnāmeti abhiññā sacchikiriyāya tatra tatreva sakkhibhabbataṃ pāpuṇāti sati satiāyatane.

AN 5, 2. dutiyapaṇṇāsakaṃ, (8) 3. yodhājīvavaggo, 3. paṭhamadhammavihārīsuttaṃ (AN 5.73), para. 5
“puna caparaṃ, bhikkhu, bhikkhu yathāsutaṃ yathāpariyattaṃ dhammaṃ cetasā anuvitakketi anuvicāreti manasānupekkhati. so tehi dhammavitakkehi divasaṃ atināmeti, riñcati paṭisallānaṃ, nānuyuñjati ajjhattaṃ cetosamathaṃ. ayaṃ vuccati, bhikkhu — ‘bhikkhu vitakkabahulo, no dhammavihārī”’.

4. ♦ “puna caparaṃ, bhikkhu, bhikkhu
4. “Then there is the case where a monk
yathā-sutaṃ
takes the Dhamma as he has heard
yathā-pariyattaṃ dhammaṃ
& studied it
cetasā anu-vitakketi anu-vicāreti
and thinks about it, evaluates it,
manas-ān-upekkhati.
and examines it with his intellect.
so tehi dhamma-vitakkehi divasaṃ atināmeti,
He spends the day in Dhamma-thinking.
riñcati paṭisallānaṃ,
He neglects seclusion.
nānuyuñjati ajjhattaṃ ceto-samathaṃ.
He doesn’t commit himself to internal tranquility of awareness.
ayaṃ vuccati, bhikkhu —
This is called
‘bhikkhu vitakka-bahulo,
a monk who is keen on thinking,
no dhammavihārī’”.
not one who dwells in the Dhamma.
5. ♦ “idha, bhikkhu, bhikkhu dhammaṃ pariyāpuṇāti — suttaṃ, geyyaṃ, veyyākaraṇaṃ, gāthaṃ, udānaṃ, itivuttakaṃ, jātakaṃ, abbhutadhammaṃ, vedallaṃ. so tāya dhammapariyattiyā na divasaṃ atināmeti, nāpi riñcati paṭisallānaṃ,
5. “Then there is the case where a monk studies the Dhamma: dialogues, narratives of mixed prose and verse, explanations, verses, spontaneous exclamations, quotations, birth stories, amazing events, question & answer sessions. He doesn’t spend the day in Dhamma-study. He doesn’t neglect seclusion.
anuyuñjati ajjhattaṃ cetosamathaṃ.
He commits himself to internal tranquility of awareness.
evaṃ kho, bhikkhu, bhikkhu dhammavihārī hoti.
This is called a monk who dwells in the Dhamma.

♦ “iti kho, bhikkhu, desito mayā pariyattibahulo, desito paññattibahulo, desito sajjhāyabahulo, desito vitakkabahulo, desito dhammavihārī.
“Now, monk, I have taught you the person who is keen on study, the one who is keen on description, the one who is keen on recitation, the one who is keen on thinking, and the one who dwells in the Dhamma.
yaṃ kho, bhikkhu VAR, satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena anukampaṃ upādāya, kataṃ vo taṃ mayā.
Whatever a teacher should do—seeking the welfare of his disciples, out of sympathy for them—that have I done for you.
etāni, bhikkhu, rukkhamūlāni,
Over there are the roots of trees;
etāni suññāgārāni.
over there, empty dwellings.
jhāyatha, bhikkhu, mā pamādattha,
Practice jhāna, monk. Don’t be heedless.
mā pacchā vippaṭisārino ahuvattha.
Don’t later fall into regret.
ayaṃ vo amhākaṃ anusāsanī”ti.
This is our message to you.”    


AN 7, 10. āhuneyyavaggo (AN 7.95-96-622), para. 13
rūpavitakke . pe . saddavitakke. gandhavitakke. rasavitakke. phoṭṭhabbavitakke. dhammavitakke . pe .

AN 11, 3. sāmaññavaggo (AN 11.22-29-454-501), para. 11
4.6-453. ṛūpavitakke. saddavitakke. gandhavitakke. rasavitakke. phoṭṭhabbavitakke. dhammavitakke.

KN
KN It, 3. tikanipāto, 4. catutthavaggo, 7. dhammānudhammapaṭipannasuttaṃ (KN 4.86), para. 2
“dhammānudhammapaṭipannassa bhikkhuno ayamanudhammo hoti veyyākaraṇāya — dhammānudhammapaṭipannoyanti bhāsamāno dhammaññeva bhāsati no adhammaṃ, vitakkayamāno vā dhammavitakkaññeva vitakketi no adhammavitakkaṃ, tadubhayaṃ vā pana abhinivejjetvā upekkhako viharati sato sampajāno”ti. etamatthaṃ bhagavā avoca. tatthetaṃ iti vuccati —

♦ 7. dhamm-ānu-dhamma-paṭipanna-suttaṃ (KN 4.86)
(thanissaro trans.)
♦ 86. vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ --
§86. This was said by the Blessed One, said by the Arahant, so I have heard:
♦ “dhamm-ānudhamma-paṭipannassa bhikkhuno ayam-anudhammo hoti veyyākaraṇāya —
“Monks, with reference to a monk who practices the Dhamma in accordance with the Dhamma,
dhamm-ānu-dhamma-paṭipannoyanti
it is this way of according with the Dhamma that he should be described as practicing the Dhamma in accordance with the Dhamma.
bhāsamāno dhammaññeva bhāsati no a-dhammaṃ,
When speaking, he speaks Dhamma and not non-Dhamma.
vitakkayamāno vā dhamma-vitakkaññeva vitakketi no a-dhamma-vitakkaṃ,
When thinking, he thinks about Dhamma and not about non-Dhamma.
tadubhayaṃ vā pana abhinivejjetvā
Avoiding both these things,
upekkhako viharati sato sampajāno”ti.
he stays equanimous, mindful, alert.”
etamatthaṃ bhagavā avoca. tatthetaṃ iti vuccati —
(then he said some more stuff)

(verse)

♦ “dhamm-ārāmo dhamma-rato,
Dhamma his dwelling, Dhamma his delight,
dhammaṃ anu-vicintayaṃ.
a monk pondering Dhamma,
♦ dhammaṃ anus-saraṃ bhikkhu,
calling Dhamma to mind,
sad-dhammā na parihāyati.
doesn’t fall away from true-Dhamma. --1--
♦ “caraṃ vā yadi vā tiṭṭhaṃ,
Whether walking, standing,
nisinno uda vā sayaṃ.
sitting, or lying down
♦ ajjhattaṃ samayaṃ cittaṃ,
–his mind inwardly restrained–
santi-mevādhi-gacchatī”ti.
he arrives right at peace.
♦ ayampi attho vutto bhagavatā,
(this was spoken (by) the-blessed-one,)
iti me sutanti. sattamaṃ.
(thus I heard.)
Note
1. This verse = Dhp 364.


KN Nidd II, pārāyanavaggo, pārāyanavagganiddeso, 8. hemakamāṇavapucchāniddeso, para. 29
piyarūpesu hemakāti kiñca loke piyarūpaṃ sātarūpaṃ? cakkhu loke piyarūpaṃ sātarūpaṃ, sotaṃ loke . pe . ghānaṃ loke. jivhā loke. kāyo loke. mano loke piyarūpaṃ sātarūpaṃ; rūpā loke piyarūpaṃ sātarūpaṃ, saddā loke. gandhā loke. rasā loke. phoṭṭhabbā loke. dhammā loke piyarūpaṃ sātarūpaṃ; cakkhuviññāṇaṃ loke piyarūpaṃ sātarūpaṃ, sotaviññāṇaṃ loke piyarūpaṃ sātarūpaṃ, ghānaviññāṇaṃ loke. jivhāviññāṇaṃ loke. kāyaviññāṇaṃ loke. manoviññāṇaṃ loke piyarūpaṃ sātarūpaṃ, cakkhusamphasso loke. sotasamphasso loke. ghānasamphasso loke. jivhāsamphasso loke. kāyasamphasso loke. manosamphasso loke piyarūpaṃ sātarūpaṃ; cakkhusamphassajā vedanā loke piyarūpaṃ sātarūpaṃ. sotasamphassajā vedanā. ghānasamphassajā vedanā. jivhāsamphassajā vedanā. kāyasamphassajā vedanā. manosamphassajā vedanā loke piyarūpaṃ sātarūpaṃ; rūpasaññā loke. saddasaññā loke. gandhasaññā loke. rasasaññā loke. phoṭṭhabbasaññā loke. dhammasaññā loke piyarūpaṃ sātarūpaṃ, rūpasañcetanā loke. saddasañcetanā loke. gandhasañcetanā loke. rasasañcetanā loke. phoṭṭhabbasañcetanā loke. dhammasañcetanā loke piyarūpaṃ sātarūpaṃ; rūpataṇhā loke. saddataṇhā loke. gandhataṇhā loke. rasataṇhā loke . phoṭṭhabbataṇhā loke. dhammataṇhā loke piyarūpaṃ sātarūpaṃ; rūpavitakko loke. saddavitakko loke. gandhavitakko loke. rasavitakko loke. phoṭṭhabbavitakko loke. dhammavitakko loke piyarūpaṃ sātarūpaṃ; rūpavicāro loke piyarūpaṃ sātarūpaṃ, saddavicāro loke. gandhavicāro loke. rasavicāro loke. phoṭṭhabbavicāro loke. dhammavicāro loke piyarūpaṃ sātarūpanti — piyarūpesu hemaka.

KN Paṭis, 1. mahāvaggo, 1. ñāṇakathā, 1. sutamayañāṇaniddeso, para. 22
cakkhu abhiññeyyaṃ; sotaṃ abhiññeyyaṃ; ghānaṃ abhiññeyyaṃ; jivhā abhiññeyyā; kāyo abhiññeyyo; mano abhiññeyyo. rūpā abhiññeyyā; saddā abhiññeyyā; gandhā abhiññeyyā; rasā abhiññeyyā; phoṭṭhabbā abhiññeyyā; dhammā abhiññeyyā. cakkhuviññāṇaṃ abhiññeyyaṃ; sotaviññāṇaṃ abhiññeyyaṃ; ghānaviññāṇaṃ abhiññeyyaṃ; jivhāviññāṇaṃ abhiññeyyaṃ; kāyaviññāṇaṃ abhiññeyyaṃ; manoviññāṇaṃ abhiññeyyaṃ. cakkhusamphasso abhiññeyyo; sotasamphasso abhiññeyyo; ghānasamphasso abhiññeyyo; jivhāsamphasso abhiññeyyo; kāyasamphasso abhiññeyyo; manosamphasso abhiññeyyo; cakkhusamphassajā vedanā abhiññeyyā; sotasamphassajā vedanā abhiññeyyā; ghānasamphassajā vedanā abhiññeyyā; jivhāsamphassajā vedanā abhiññeyyā; kāyasamphassajā vedanā abhiññeyyā; manosamphassajā vedanā abhiññeyyā. rūpasaññā abhiññeyyā; saddasaññā abhiññeyyā; gandhasaññā abhiññeyyā; rasasaññā abhiññeyyā; phoṭṭhabbasaññā abhiññeyyā; dhammasaññā abhiññeyyā. rūpasañcetanā abhiññeyyā; saddasañcetanā abhiññeyyā; gandhasañcetanā abhiññeyyā; rasasañcetanā abhiññeyyā; phoṭṭhabbasañcetanā abhiññeyyā; dhammasañcetanā abhiññeyyā. rūpataṇhā abhiññeyyā; saddataṇhā abhiññeyyā; gandhataṇhā abhiññeyyā; rasataṇhā abhiññeyyā; phoṭṭhabbataṇhā abhiññeyyā; dhammataṇhā abhiññeyyā. rūpavitakko abhiññeyyo; saddavitakko abhiññeyyo; gandhavitakko abhiññeyyo; rasavitakko abhiññeyyo; phoṭṭhabbavitakko abhiññeyyo; dhammavitakko abhiññeyyo. rūpavicāro abhiññeyyo; saddavicāro abhiññeyyo; gandhavicāro abhiññeyyo; rasavicāro abhiññeyyo; phoṭṭhabbavicāro abhiññeyyo; dhammavicāro abhiññeyyo.

KN Paṭis, 1. mahāvaggo, 1. ñāṇakathā, 1. sutamayañāṇaniddeso, para. 140
34. tattha katamaṃ dukkhasamudayaṃ ariyasaccaṃ? yāyaṃ taṇhā ponobhavikā nandirāgasahagatā tatratatrābhinandinī, seyyathidaṃ — kāmataṇhā bhavataṇhā vibhavataṇhā, sā kho panesā taṇhā kattha uppajjamānā uppajjati, kattha nivisamānā nivisati? yaṃ loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. kiñca loke piyarūpaṃ sātarūpaṃ? cakkhu loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. sotaṃ loke . pe . ghānaṃ loke. jivhā loke. kāyo loke. mano loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. rūpā loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. saddā loke piyarūpaṃ sātarūpaṃ . pe . dhammā loke. cakkhuviññāṇaṃ loke . pe . manoviññāṇaṃ loke. cakkhusamphasso loke . pe . manosamphasso loke. cakkhusamphassajā vedanā loke . pe . manosamphassajā vedanā loke. rūpasaññā loke . pe . dhammasaññā loke. rūpasañcetanā loke . pe . dhammasañcetanā loke. rūpataṇhā loke . pe . dhammataṇhā loke. rūpavitakko loke . pe . dhammavitakko loke. rūpavicāro loke . pe . dhammavicāro loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā uppajjamānā uppajjati, ettha nivisamānā nivisati. idaṃ vuccati dukkhasamudayaṃ ariyasaccaṃ.

KN Paṭis, 1. mahāvaggo, 2. diṭṭhikathā, , para. 4
rūpasaññaṃ etaṃ mama . pe . saddasaññaṃ etaṃ mama. gandhasaññaṃ etaṃ mama. rasasaññaṃ etaṃ mama. phoṭṭhabbasaññaṃ etaṃ mama. dhammasaññaṃ etaṃ mama, esohamasmi, eso me attāti — abhinivesaparāmāso diṭṭhi. rūpasañcetanaṃ etaṃ mama . pe . saddasañcetanaṃ etaṃ mama. gandhasañcetanaṃ etaṃ mama. rasasañcetanaṃ etaṃ mama. phoṭṭhabbasañcetanaṃ etaṃ mama. dhammasañcetanaṃ etaṃ mama, esohamasmi, eso me attāti — abhinivesaparāmāso diṭṭhi. rūpataṇhaṃ etaṃ mama . pe . saddataṇhaṃ etaṃ mama. gandhataṇhaṃ etaṃ mama. rasataṇhaṃ etaṃ mama. phoṭṭhabbataṇhaṃ etaṃ mama. dhammataṇhaṃ etaṃ mama, esohamasmi, eso me attāti — abhinivesaparāmāso diṭṭhi. rūpavitakkaṃ etaṃ mama . pe . saddavitakkaṃ etaṃ mama. gandhavitakkaṃ etaṃ mama. rasavitakkaṃ etaṃ mama. phoṭṭhabbavitakkaṃ etaṃ mama. dhammavitakkaṃ etaṃ mama, esohamasmi, eso me attāti — abhinivesaparāmāso diṭṭhi. rūpavicāraṃ etaṃ mama . pe . saddavicāraṃ etaṃ mama. gandhavicāraṃ etaṃ mama. rasavicāraṃ etaṃ mama. phoṭṭhabbavicāraṃ etaṃ mama. dhammavicāraṃ etaṃ mama, esohamasmi, eso me attāti — abhinivesaparāmāso diṭṭhi. 

No comments:

Post a Comment